कर्तति

Sanskrit edit

Alternative scripts edit

Etymology edit

Ultimately from Proto-Indo-European *(s)ker- (to cut).

Pronunciation edit

Verb edit

कर्तति (kartati) third-singular present indicative (root कृत्, class 1, type P)

  1. to cut, cut in pieces, cut off
  2. to divide
  3. to destroy, tear

Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कर्त्तुम् (kárttum)
Undeclinable
Infinitive कर्त्तुम्
kárttum
Gerund कृत्त्वा
kṛttvā́
Participles
Masculine/Neuter Gerundive कर्त्य / कर्त्तव्य / कर्तनीय
kártya / karttavya / kartanīya
Feminine Gerundive कर्त्या / कर्त्तव्या / कर्तनीया
kártyā / karttavyā / kartanīyā
Masculine/Neuter Past Passive Participle कृत्त
kṛttá
Feminine Past Passive Participle कृत्ता
kṛttā́
Masculine/Neuter Past Active Participle कृत्तवत्
kṛttávat
Feminine Past Active Participle कृत्तवती
kṛttávatī
Present: कर्तति (kártati), कर्तते (kártate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कर्तति
kártati
कर्ततः
kártataḥ
कर्तन्ति
kártanti
कर्तते
kártate
कर्तेते
kártete
कर्तन्ते
kártante
Second कर्तसि
kártasi
कर्तथः
kártathaḥ
कर्तथ
kártatha
कर्तसे
kártase
कर्तेथे
kártethe
कर्तध्वे
kártadhve
First कर्तामि
kártāmi
कर्तावः
kártāvaḥ
कर्तामः
kártāmaḥ
कर्ते
kárte
कर्तावहे
kártāvahe
कर्तामहे
kártāmahe
Imperative
Third कर्ततु
kártatu
कर्तताम्
kártatām
कर्तन्तु
kártantu
कर्तताम्
kártatām
कर्तेताम्
kártetām
कर्तन्ताम्
kártantām
Second कर्त
kárta
कर्ततम्
kártatam
कर्तत
kártata
कर्तस्व
kártasva
कर्तेथाम्
kártethām
कर्तध्वम्
kártadhvam
First कर्तानि
kártāni
कर्ताव
kártāva
कर्ताम
kártāma
कर्तै
kártai
कर्तावहै
kártāvahai
कर्तामहै
kártāmahai
Optative/Potential
Third कर्तेत्
kártet
कर्तेताम्
kártetām
कर्तेयुः
kárteyuḥ
कर्तेत
kárteta
कर्तेयाताम्
kárteyātām
कर्तेरन्
kárteran
Second कर्तेः
kárteḥ
कर्तेतम्
kártetam
कर्तेत
kárteta
कर्तेथाः
kártethāḥ
कर्तेयाथाम्
kárteyāthām
कर्तेध्वम्
kártedhvam
First कर्तेयम्
kárteyam
कर्तेव
kárteva
कर्तेम
kártema
कर्तेय
kárteya
कर्तेवहि
kártevahi
कर्तेमहि
kártemahi
Participles
कर्तत्
kártat
कर्तमान
kártamāna
Imperfect: अकर्तत् (ákartat), अकर्तत (ákartata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्तत्
ákartat
अकर्तताम्
ákartatām
अकर्तन्
ákartan
अकर्तत
ákartata
अकर्तेताम्
ákartetām
अकर्तन्त
ákartanta
Second अकर्तः
ákartaḥ
अकर्ततम्
ákartatam
अकर्तत
ákartata
अकर्तथाः
ákartathāḥ
अकर्तेथाम्
ákartethām
अकर्तध्वम्
ákartadhvam
First अकर्तम्
ákartam
अकर्ताव
ákartāva
अकर्ताम
ákartāma
अकर्ते
ákarte
अकर्तावहि
ákartāvahi
अकर्तामहि
ákartāmahi
Future: कर्तिष्यति (kartiṣyati), कर्तिष्यते (kartiṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कर्तिष्यति
kartiṣyati
कर्तिष्यतः
kartiṣyataḥ
कर्तिष्यन्ति
kartiṣyanti
कर्तिष्यते
kartiṣyate
कर्तिष्येते
kartiṣyete
कर्तिष्यन्ते
kartiṣyante
Second कर्तिष्यसि
kartiṣyasi
कर्तिष्यथः
kartiṣyathaḥ
कर्तिष्यथ
kartiṣyatha
कर्तिष्यसे
kartiṣyase
कर्तिष्येथे
kartiṣyethe
कर्तिष्यध्वे
kartiṣyadhve
First कर्तिष्यामि
kartiṣyāmi
कर्तिष्यावः
kartiṣyāvaḥ
कर्तिष्यामः
kartiṣyāmaḥ
कर्तिष्ये
kartiṣye
कर्तिष्यावहे
kartiṣyāvahe
कर्तिष्यामहे
kartiṣyāmahe
Participles
कर्तिष्यत्
kartiṣyat
कर्तिष्यमाण
kartiṣyamāṇa
Conditional: अकर्तिष्यत् (ákartiṣyat), अकर्तिष्यत (ákartiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्तिष्यत्
ákartiṣyat
अकर्तिष्यताम्
ákartiṣyatām
अकर्तिष्यन्
ákartiṣyan
अकर्तिष्यत
ákartiṣyata
अकर्तिष्येताम्
ákartiṣyetām
अकर्तिष्यन्त
ákartiṣyanta
Second अकर्तिष्यः
ákartiṣyaḥ
अकर्तिष्यतम्
ákartiṣyatam
अकर्तिष्यत
ákartiṣyata
अकर्तिष्यथाः
ákartiṣyathāḥ
अकर्तिष्येथाम्
ákartiṣyethām
अकर्तिष्यध्वम्
ákartiṣyadhvam
First अकर्तिष्यम्
ákartiṣyam
अकर्तिष्याव
ákartiṣyāva
अकर्तिष्याम
ákartiṣyāma
अकर्तिष्ये
ákartiṣye
अकर्तिष्यावहि
ákartiṣyāvahi
अकर्तिष्यामहि
ákartiṣyāmahi
Aorist: अकर्तीत् (ákartīt), अकर्तिष्ट (ákartiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकर्तीत्
ákartīt
अकर्तिष्टाम्
ákartiṣṭām
अकर्तिषुः
ákartiṣuḥ
अकर्तिष्ट
ákartiṣṭa
अकर्तिषाताम्
ákartiṣātām
अकर्तिषत
ákartiṣata
Second अकर्तीः
ákartīḥ
अकर्तिष्टम्
ákartiṣṭam
अकर्तिष्ट
ákartiṣṭa
अकर्तिष्ठाः
ákartiṣṭhāḥ
अकर्तिषाथाम्
ákartiṣāthām
अकर्तिढ्वम्
ákartiḍhvam
First अकर्तिषम्
ákartiṣam
अकर्तिष्व
ákartiṣva
अकर्तिष्म
ákartiṣma
अकर्तिषि
ákartiṣi
अकर्तिष्वहि
ákartiṣvahi
अकर्तिष्महि
ákartiṣmahi
Benedictive/Precative: कृत्यात् (kṛtyā́t), कर्तिषीष्ट (kartiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कृत्यात्
kṛtyā́t
कृत्यास्ताम्
kṛtyā́stām
कृत्यासुः
kṛtyā́suḥ
कर्तिषीष्ट
kartiṣīṣṭá
कर्तिषीयास्ताम्¹
kartiṣīyā́stām¹
कर्तिषीरन्
kartiṣīrán
Second कृत्याः
kṛtyā́ḥ
कृत्यास्तम्
kṛtyā́stam
कृत्यास्त
kṛtyā́sta
कर्तिषीष्ठाः
kartiṣīṣṭhā́ḥ
कर्तिषीयास्थाम्¹
kartiṣīyā́sthām¹
कर्तिषीढ्वम्
kartiṣīḍhvám
First कृत्यासम्
kṛtyā́sam
कृत्यास्व
kṛtyā́sva
कृत्यास्म
kṛtyā́sma
कर्तिषीय
kartiṣīyá
कर्तिषीवहि
kartiṣīváhi
कर्तिषीमहि
kartiṣīmáhi
Notes
  • ¹Uncertain
Perfect: चकर्त (cakárta), चकृते (cakṛté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चकर्त
cakárta
चकृततुः
cakṛtátuḥ
चकृतुः
cakṛtúḥ
चकृते
cakṛté
चकृताते
cakṛtā́te
चकृतिरे / चकृत्रे¹
cakṛtiré / cakṛtré¹
Second चकर्तिथ
cakártitha
चकृतथुः
cakṛtáthuḥ
चकृत
cakṛtá
चकृतिषे / चकृत्से¹
cakṛtiṣé / cakṛtsé¹
चकृताथे
cakṛtā́the
चकृतिध्वे / चकृद्ध्वे¹
cakṛtidhvé / cakṛddhvé¹
First चकर्त
cakárta
चकृतिव / चकृत्व¹
cakṛtivá / cakṛtvá¹
चकृतिम / चकृत्म¹
cakṛtimá / cakṛtmá¹
चकृते
cakṛté
चकृतिवहे / चकृत्वहे¹
cakṛtiváhe / cakṛtváhe¹
चकृतिमहे / चकृत्महे¹
cakṛtimáhe / cakṛtmáhe¹
Participles
चकृत्वांस्
cakṛtvā́ṃs
चकृतान
cakṛtāná
Notes
  • ¹Vedic

Descendants edit