कर्पूर

Hindi edit

Etymology edit

Learned borrowing from Sanskrit कर्पूर (karpū́ra).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kəɾ.puːɾ/, [kɐɾ.puːɾ]

Noun edit

कर्पूर (karpūrm (Urdu spelling کَرْپُور)

  1. Synonym of कपूर (kapūr, camphor)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Probably of Austroasiatic origin.[1] Alternatively a borrowing from Proto-Malayic *kapur, from Proto-Malayo-Polynesian *qapuʀ, from Proto-Austronesian *qapuʀ (lime, calcium).

Pronunciation edit

Noun edit

कर्पूर (karpū́ra) stemm or n

  1. camphor

Declension edit

Masculine a-stem declension of कर्पूर (karpū́ra)
Singular Dual Plural
Nominative कर्पूरः
karpū́raḥ
कर्पूरौ / कर्पूरा¹
karpū́rau / karpū́rā¹
कर्पूराः / कर्पूरासः¹
karpū́rāḥ / karpū́rāsaḥ¹
Vocative कर्पूर
kárpūra
कर्पूरौ / कर्पूरा¹
kárpūrau / kárpūrā¹
कर्पूराः / कर्पूरासः¹
kárpūrāḥ / kárpūrāsaḥ¹
Accusative कर्पूरम्
karpū́ram
कर्पूरौ / कर्पूरा¹
karpū́rau / karpū́rā¹
कर्पूरान्
karpū́rān
Instrumental कर्पूरेण
karpū́reṇa
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरैः / कर्पूरेभिः¹
karpū́raiḥ / karpū́rebhiḥ¹
Dative कर्पूराय
karpū́rāya
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
Ablative कर्पूरात्
karpū́rāt
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
Genitive कर्पूरस्य
karpū́rasya
कर्पूरयोः
karpū́rayoḥ
कर्पूराणाम्
karpū́rāṇām
Locative कर्पूरे
karpū́re
कर्पूरयोः
karpū́rayoḥ
कर्पूरेषु
karpū́reṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कर्पूर (karpū́ra)
Singular Dual Plural
Nominative कर्पूरम्
karpū́ram
कर्पूरे
karpū́re
कर्पूराणि / कर्पूरा¹
karpū́rāṇi / karpū́rā¹
Vocative कर्पूर
kárpūra
कर्पूरे
kárpūre
कर्पूराणि / कर्पूरा¹
kárpūrāṇi / kárpūrā¹
Accusative कर्पूरम्
karpū́ram
कर्पूरे
karpū́re
कर्पूराणि / कर्पूरा¹
karpū́rāṇi / karpū́rā¹
Instrumental कर्पूरेण
karpū́reṇa
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरैः / कर्पूरेभिः¹
karpū́raiḥ / karpū́rebhiḥ¹
Dative कर्पूराय
karpū́rāya
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
Ablative कर्पूरात्
karpū́rāt
कर्पूराभ्याम्
karpū́rābhyām
कर्पूरेभ्यः
karpū́rebhyaḥ
Genitive कर्पूरस्य
karpū́rasya
कर्पूरयोः
karpū́rayoḥ
कर्पूराणाम्
karpū́rāṇām
Locative कर्पूरे
karpū́re
कर्पूरयोः
karpū́rayoḥ
कर्पूरेषु
karpū́reṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  1. ^ Turner, Ralph Lilley (1969–1985) “karpūˊra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading edit