कषेरुका

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

कषेरुका (kaṣerukā) stemf

  1. (anatomy) backbone, spine
    Synonyms: मेरुदण्ड (merudaṇḍa), वंश (vaṃśa), अनूक (anūka)

Declension

edit
Feminine ā-stem declension of कषेरुका (kaṣerukā)
Singular Dual Plural
Nominative कषेरुका
kaṣerukā
कषेरुके
kaṣeruke
कषेरुकाः
kaṣerukāḥ
Vocative कषेरुके
kaṣeruke
कषेरुके
kaṣeruke
कषेरुकाः
kaṣerukāḥ
Accusative कषेरुकाम्
kaṣerukām
कषेरुके
kaṣeruke
कषेरुकाः
kaṣerukāḥ
Instrumental कषेरुकया / कषेरुका¹
kaṣerukayā / kaṣerukā¹
कषेरुकाभ्याम्
kaṣerukābhyām
कषेरुकाभिः
kaṣerukābhiḥ
Dative कषेरुकायै
kaṣerukāyai
कषेरुकाभ्याम्
kaṣerukābhyām
कषेरुकाभ्यः
kaṣerukābhyaḥ
Ablative कषेरुकायाः / कषेरुकायै²
kaṣerukāyāḥ / kaṣerukāyai²
कषेरुकाभ्याम्
kaṣerukābhyām
कषेरुकाभ्यः
kaṣerukābhyaḥ
Genitive कषेरुकायाः / कषेरुकायै²
kaṣerukāyāḥ / kaṣerukāyai²
कषेरुकयोः
kaṣerukayoḥ
कषेरुकाणाम्
kaṣerukāṇām
Locative कषेरुकायाम्
kaṣerukāyām
कषेरुकयोः
kaṣerukayoḥ
कषेरुकासु
kaṣerukāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit