काङ्क्षति

Sanskrit

edit

Etymology

edit

From Proto-Indo-European *kank-, *kenk- (to burn, pain, desire, hunger), related to Proto-Germanic *hungruz (hunger).[1]

Pronunciation

edit

Verb

edit

काङ्क्षति (kāṅkṣati) third-singular indicative (class 1, type U, root काङ्क्ष्)

  1. to desire
  2. to strive

Conjugation

edit
Present: काङ्क्षति (kāṅkṣati), काङ्क्षते (kāṅkṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third काङ्क्षति
kāṅkṣati
काङ्क्षतः
kāṅkṣataḥ
काङ्क्षन्ति
kāṅkṣanti
काङ्क्षते
kāṅkṣate
काङ्क्षेते
kāṅkṣete
काङ्क्षन्ते
kāṅkṣante
Second काङ्क्षसि
kāṅkṣasi
काङ्क्षथः
kāṅkṣathaḥ
काङ्क्षथ
kāṅkṣatha
काङ्क्षसे
kāṅkṣase
काङ्क्षेथे
kāṅkṣethe
काङ्क्षध्वे
kāṅkṣadhve
First काङ्क्षामि
kāṅkṣāmi
काङ्क्षावः
kāṅkṣāvaḥ
काङ्क्षामः / काङ्क्षामसि¹
kāṅkṣāmaḥ / kāṅkṣāmasi¹
काङ्क्षे
kāṅkṣe
काङ्क्षावहे
kāṅkṣāvahe
काङ्क्षामहे
kāṅkṣāmahe
Imperative
Third काङ्क्षतु
kāṅkṣatu
काङ्क्षताम्
kāṅkṣatām
काङ्क्षन्तु
kāṅkṣantu
काङ्क्षताम्
kāṅkṣatām
काङ्क्षेताम्
kāṅkṣetām
काङ्क्षन्ताम्
kāṅkṣantām
Second काङ्क्ष
kāṅkṣa
काङ्क्षतम्
kāṅkṣatam
काङ्क्षत
kāṅkṣata
काङ्क्षस्व
kāṅkṣasva
काङ्क्षेथाम्
kāṅkṣethām
काङ्क्षध्वम्
kāṅkṣadhvam
First काङ्क्षाणि
kāṅkṣāṇi
काङ्क्षाव
kāṅkṣāva
काङ्क्षाम
kāṅkṣāma
काङ्क्षै
kāṅkṣai
काङ्क्षावहै
kāṅkṣāvahai
काङ्क्षामहै
kāṅkṣāmahai
Optative/Potential
Third काङ्क्षेत्
kāṅkṣet
काङ्क्षेताम्
kāṅkṣetām
काङ्क्षेयुः
kāṅkṣeyuḥ
काङ्क्षेत
kāṅkṣeta
काङ्क्षेयाताम्
kāṅkṣeyātām
काङ्क्षेरन्
kāṅkṣeran
Second काङ्क्षेः
kāṅkṣeḥ
काङ्क्षेतम्
kāṅkṣetam
काङ्क्षेत
kāṅkṣeta
काङ्क्षेथाः
kāṅkṣethāḥ
काङ्क्षेयाथाम्
kāṅkṣeyāthām
काङ्क्षेध्वम्
kāṅkṣedhvam
First काङ्क्षेयम्
kāṅkṣeyam
काङ्क्षेव
kāṅkṣeva
काङ्क्षेम
kāṅkṣema
काङ्क्षेय
kāṅkṣeya
काङ्क्षेवहि
kāṅkṣevahi
काङ्क्षेमहि
kāṅkṣemahi
Subjunctive
Third काङ्क्षात् / काङ्क्षाति
kāṅkṣāt / kāṅkṣāti
काङ्क्षातः
kāṅkṣātaḥ
काङ्क्षान्
kāṅkṣān
काङ्क्षाते / काङ्क्षातै
kāṅkṣāte / kāṅkṣātai
काङ्क्षैते
kāṅkṣaite
काङ्क्षन्त / काङ्क्षान्तै
kāṅkṣanta / kāṅkṣāntai
Second काङ्क्षाः / काङ्क्षासि
kāṅkṣāḥ / kāṅkṣāsi
काङ्क्षाथः
kāṅkṣāthaḥ
काङ्क्षाथ
kāṅkṣātha
काङ्क्षासे / काङ्क्षासै
kāṅkṣāse / kāṅkṣāsai
काङ्क्षैथे
kāṅkṣaithe
काङ्क्षाध्वै
kāṅkṣādhvai
First काङ्क्षाणि
kāṅkṣāṇi
काङ्क्षाव
kāṅkṣāva
काङ्क्षाम
kāṅkṣāma
काङ्क्षै
kāṅkṣai
काङ्क्षावहै
kāṅkṣāvahai
काङ्क्षामहै
kāṅkṣāmahai
Participles
काङ्क्षत्
kāṅkṣat
काङ्क्षमाण
kāṅkṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अकाङ्क्षत् (akāṅkṣat), अकाङ्क्षत (akāṅkṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकाङ्क्षत्
akāṅkṣat
अकाङ्क्षताम्
akāṅkṣatām
अकाङ्क्षन्
akāṅkṣan
अकाङ्क्षत
akāṅkṣata
अकाङ्क्षेताम्
akāṅkṣetām
अकाङ्क्षन्त
akāṅkṣanta
Second अकाङ्क्षः
akāṅkṣaḥ
अकाङ्क्षतम्
akāṅkṣatam
अकाङ्क्षत
akāṅkṣata
अकाङ्क्षथाः
akāṅkṣathāḥ
अकाङ्क्षेथाम्
akāṅkṣethām
अकाङ्क्षध्वम्
akāṅkṣadhvam
First अकाङ्क्षम्
akāṅkṣam
अकाङ्क्षाव
akāṅkṣāva
अकाङ्क्षाम
akāṅkṣāma
अकाङ्क्षे
akāṅkṣe
अकाङ्क्षावहि
akāṅkṣāvahi
अकाङ्क्षामहि
akāṅkṣāmahi

References

edit
  1. ^ Pokorny, Julius (1959) “565”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 2, Bern, München: Francke Verlag, page 565