कादम्ब

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

कादम्ब (kādamba) stemm

  1. a kind of goose with dark-grey wings
  2. an arrow

Declension edit

Masculine a-stem declension of कादम्ब (kādamba)
Singular Dual Plural
Nominative कादम्बः
kādambaḥ
कादम्बौ / कादम्बा¹
kādambau / kādambā¹
कादम्बाः / कादम्बासः¹
kādambāḥ / kādambāsaḥ¹
Vocative कादम्ब
kādamba
कादम्बौ / कादम्बा¹
kādambau / kādambā¹
कादम्बाः / कादम्बासः¹
kādambāḥ / kādambāsaḥ¹
Accusative कादम्बम्
kādambam
कादम्बौ / कादम्बा¹
kādambau / kādambā¹
कादम्बान्
kādambān
Instrumental कादम्बेन
kādambena
कादम्बाभ्याम्
kādambābhyām
कादम्बैः / कादम्बेभिः¹
kādambaiḥ / kādambebhiḥ¹
Dative कादम्बाय
kādambāya
कादम्बाभ्याम्
kādambābhyām
कादम्बेभ्यः
kādambebhyaḥ
Ablative कादम्बात्
kādambāt
कादम्बाभ्याम्
kādambābhyām
कादम्बेभ्यः
kādambebhyaḥ
Genitive कादम्बस्य
kādambasya
कादम्बयोः
kādambayoḥ
कादम्बानाम्
kādambānām
Locative कादम्बे
kādambe
कादम्बयोः
kādambayoḥ
कादम्बेषु
kādambeṣu
Notes
  • ¹Vedic

Noun edit

कादम्ब (kādamba) stemn

  1. the flower of kadam (Neolamarckia cadamba, syn. Nauclea cadamba)

Declension edit

Neuter a-stem declension of कादम्ब (kādamba)
Singular Dual Plural
Nominative कादम्बम्
kādambam
कादम्बे
kādambe
कादम्बानि / कादम्बा¹
kādambāni / kādambā¹
Vocative कादम्ब
kādamba
कादम्बे
kādambe
कादम्बानि / कादम्बा¹
kādambāni / kādambā¹
Accusative कादम्बम्
kādambam
कादम्बे
kādambe
कादम्बानि / कादम्बा¹
kādambāni / kādambā¹
Instrumental कादम्बेन
kādambena
कादम्बाभ्याम्
kādambābhyām
कादम्बैः / कादम्बेभिः¹
kādambaiḥ / kādambebhiḥ¹
Dative कादम्बाय
kādambāya
कादम्बाभ्याम्
kādambābhyām
कादम्बेभ्यः
kādambebhyaḥ
Ablative कादम्बात्
kādambāt
कादम्बाभ्याम्
kādambābhyām
कादम्बेभ्यः
kādambebhyaḥ
Genitive कादम्बस्य
kādambasya
कादम्बयोः
kādambayoḥ
कादम्बानाम्
kādambānām
Locative कादम्बे
kādambe
कादम्बयोः
kādambayoḥ
कादम्बेषु
kādambeṣu
Notes
  • ¹Vedic

References edit