कामचारिन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ चारिन् (cārin).

Pronunciation edit

Adjective edit

कामचारिन् (kāma·cārin)

  1. moving or acting at pleasure, without restraint

Declension edit

Masculine in-stem declension of काम·चारिन् (kāma·cārin)
Singular Dual Plural
Nominative काम·चारी
kāma·cārī
काम·चारिणौ / काम·चारिणा¹
kāma·cāriṇau / kāma·cāriṇā¹
काम·चारिणः
kāma·cāriṇaḥ
Vocative काम·चारिन्
kāma·cārin
काम·चारिणौ / काम·चारिणा¹
kāma·cāriṇau / kāma·cāriṇā¹
काम·चारिणः
kāma·cāriṇaḥ
Accusative काम·चारिणम्
kāma·cāriṇam
काम·चारिणौ / काम·चारिणा¹
kāma·cāriṇau / kāma·cāriṇā¹
काम·चारिणः
kāma·cāriṇaḥ
Instrumental काम·चारिणा
kāma·cāriṇā
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभिः
kāma·cāribhiḥ
Dative काम·चारिणे
kāma·cāriṇe
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभ्यः
kāma·cāribhyaḥ
Ablative काम·चारिणः
kāma·cāriṇaḥ
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभ्यः
kāma·cāribhyaḥ
Genitive काम·चारिणः
kāma·cāriṇaḥ
काम·चारिणोः
kāma·cāriṇoḥ
काम·चारिणाम्
kāma·cāriṇām
Locative काम·चारिणि
kāma·cāriṇi
काम·चारिणोः
kāma·cāriṇoḥ
काम·चारिषु
kāma·cāriṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काम·चारिणी (kāma·cāriṇī)
Singular Dual Plural
Nominative काम·चारिणी
kāma·cāriṇī
काम·चारिण्यौ / काम·चारिणी¹
kāma·cāriṇyau / kāma·cāriṇī¹
काम·चारिण्यः / काम·चारिणीः¹
kāma·cāriṇyaḥ / kāma·cāriṇīḥ¹
Vocative काम·चारिणि
kāma·cāriṇi
काम·चारिण्यौ / काम·चारिणी¹
kāma·cāriṇyau / kāma·cāriṇī¹
काम·चारिण्यः / काम·चारिणीः¹
kāma·cāriṇyaḥ / kāma·cāriṇīḥ¹
Accusative काम·चारिणीम्
kāma·cāriṇīm
काम·चारिण्यौ / काम·चारिणी¹
kāma·cāriṇyau / kāma·cāriṇī¹
काम·चारिणीः
kāma·cāriṇīḥ
Instrumental काम·चारिण्या
kāma·cāriṇyā
काम·चारिणीभ्याम्
kāma·cāriṇībhyām
काम·चारिणीभिः
kāma·cāriṇībhiḥ
Dative काम·चारिण्यै
kāma·cāriṇyai
काम·चारिणीभ्याम्
kāma·cāriṇībhyām
काम·चारिणीभ्यः
kāma·cāriṇībhyaḥ
Ablative काम·चारिण्याः / काम·चारिण्यै²
kāma·cāriṇyāḥ / kāma·cāriṇyai²
काम·चारिणीभ्याम्
kāma·cāriṇībhyām
काम·चारिणीभ्यः
kāma·cāriṇībhyaḥ
Genitive काम·चारिण्याः / काम·चारिण्यै²
kāma·cāriṇyāḥ / kāma·cāriṇyai²
काम·चारिण्योः
kāma·cāriṇyoḥ
काम·चारिणीनाम्
kāma·cāriṇīnām
Locative काम·चारिण्याम्
kāma·cāriṇyām
काम·चारिण्योः
kāma·cāriṇyoḥ
काम·चारिणीषु
kāma·cāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of काम·चारिन् (kāma·cārin)
Singular Dual Plural
Nominative काम·चारि
kāma·cāri
काम·चारिणी
kāma·cāriṇī
काम·चारीणि
kāma·cārīṇi
Vocative काम·चारि / काम·चारिन्
kāma·cāri / kāma·cārin
काम·चारिणी
kāma·cāriṇī
काम·चारीणि
kāma·cārīṇi
Accusative काम·चारि
kāma·cāri
काम·चारिणी
kāma·cāriṇī
काम·चारीणि
kāma·cārīṇi
Instrumental काम·चारिणा
kāma·cāriṇā
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभिः
kāma·cāribhiḥ
Dative काम·चारिणे
kāma·cāriṇe
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभ्यः
kāma·cāribhyaḥ
Ablative काम·चारिणः
kāma·cāriṇaḥ
काम·चारिभ्याम्
kāma·cāribhyām
काम·चारिभ्यः
kāma·cāribhyaḥ
Genitive काम·चारिणः
kāma·cāriṇaḥ
काम·चारिणोः
kāma·cāriṇoḥ
काम·चारिणाम्
kāma·cāriṇām
Locative काम·चारिणि
kāma·cāriṇi
काम·चारिणोः
kāma·cāriṇoḥ
काम·चारिषु
kāma·cāriṣu

References edit