Sanskrit

edit

Etymology

edit

Unclear.

Pronunciation

edit

Noun

edit

कीनाश (kīnāśa) stemm

  1. agricultural labourer
  2. miser

Declension

edit
Masculine a-stem declension of कीनाश (kīnāśa)
Singular Dual Plural
Nominative कीनाशः
kīnāśaḥ
कीनाशौ / कीनाशा¹
kīnāśau / kīnāśā¹
कीनाशाः / कीनाशासः¹
kīnāśāḥ / kīnāśāsaḥ¹
Vocative कीनाश
kīnāśa
कीनाशौ / कीनाशा¹
kīnāśau / kīnāśā¹
कीनाशाः / कीनाशासः¹
kīnāśāḥ / kīnāśāsaḥ¹
Accusative कीनाशम्
kīnāśam
कीनाशौ / कीनाशा¹
kīnāśau / kīnāśā¹
कीनाशान्
kīnāśān
Instrumental कीनाशेन
kīnāśena
कीनाशाभ्याम्
kīnāśābhyām
कीनाशैः / कीनाशेभिः¹
kīnāśaiḥ / kīnāśebhiḥ¹
Dative कीनाशाय
kīnāśāya
कीनाशाभ्याम्
kīnāśābhyām
कीनाशेभ्यः
kīnāśebhyaḥ
Ablative कीनाशात्
kīnāśāt
कीनाशाभ्याम्
kīnāśābhyām
कीनाशेभ्यः
kīnāśebhyaḥ
Genitive कीनाशस्य
kīnāśasya
कीनाशयोः
kīnāśayoḥ
कीनाशानाम्
kīnāśānām
Locative कीनाशे
kīnāśe
कीनाशयोः
kīnāśayoḥ
कीनाशेषु
kīnāśeṣu
Notes
  • ¹Vedic

References

edit
  • Apte, Macdonell (2022) “कीनाश”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]