See also: कपोत

Pali

edit

Alternative forms

edit

Adjective

edit

कुपित

  1. Devanagari script form of kupita (angry)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Adjective

edit

कुपित (kupita) stem

  1. irritated; angry
  2. incensed; provoked; offended
  3. wrathful

Declension

edit
Masculine a-stem declension of कुपित (kupita)
Singular Dual Plural
Nominative कुपितः
kupitaḥ
कुपितौ / कुपिता¹
kupitau / kupitā¹
कुपिताः / कुपितासः¹
kupitāḥ / kupitāsaḥ¹
Vocative कुपित
kupita
कुपितौ / कुपिता¹
kupitau / kupitā¹
कुपिताः / कुपितासः¹
kupitāḥ / kupitāsaḥ¹
Accusative कुपितम्
kupitam
कुपितौ / कुपिता¹
kupitau / kupitā¹
कुपितान्
kupitān
Instrumental कुपितेन
kupitena
कुपिताभ्याम्
kupitābhyām
कुपितैः / कुपितेभिः¹
kupitaiḥ / kupitebhiḥ¹
Dative कुपिताय
kupitāya
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Ablative कुपितात्
kupitāt
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Genitive कुपितस्य
kupitasya
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locative कुपिते
kupite
कुपितयोः
kupitayoḥ
कुपितेषु
kupiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कुपिता (kupitā)
Singular Dual Plural
Nominative कुपिता
kupitā
कुपिते
kupite
कुपिताः
kupitāḥ
Vocative कुपिते
kupite
कुपिते
kupite
कुपिताः
kupitāḥ
Accusative कुपिताम्
kupitām
कुपिते
kupite
कुपिताः
kupitāḥ
Instrumental कुपितया / कुपिता¹
kupitayā / kupitā¹
कुपिताभ्याम्
kupitābhyām
कुपिताभिः
kupitābhiḥ
Dative कुपितायै
kupitāyai
कुपिताभ्याम्
kupitābhyām
कुपिताभ्यः
kupitābhyaḥ
Ablative कुपितायाः / कुपितायै²
kupitāyāḥ / kupitāyai²
कुपिताभ्याम्
kupitābhyām
कुपिताभ्यः
kupitābhyaḥ
Genitive कुपितायाः / कुपितायै²
kupitāyāḥ / kupitāyai²
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locative कुपितायाम्
kupitāyām
कुपितयोः
kupitayoḥ
कुपितासु
kupitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुपित (kupita)
Singular Dual Plural
Nominative कुपितम्
kupitam
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Vocative कुपित
kupita
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Accusative कुपितम्
kupitam
कुपिते
kupite
कुपितानि / कुपिता¹
kupitāni / kupitā¹
Instrumental कुपितेन
kupitena
कुपिताभ्याम्
kupitābhyām
कुपितैः / कुपितेभिः¹
kupitaiḥ / kupitebhiḥ¹
Dative कुपिताय
kupitāya
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Ablative कुपितात्
kupitāt
कुपिताभ्याम्
kupitābhyām
कुपितेभ्यः
kupitebhyaḥ
Genitive कुपितस्य
kupitasya
कुपितयोः
kupitayoḥ
कुपितानाम्
kupitānām
Locative कुपिते
kupite
कुपितयोः
kupitayoḥ
कुपितेषु
kupiteṣu
Notes
  • ¹Vedic

Synonyms

edit

Descendants

edit
  • Pali: kupita
  • Telugu: కుపితము (kupitamu)

References

edit