Sanskrit edit

Alternative scripts edit

Etymology edit

Onomatopoeic.

Pronunciation edit

Verb edit

कुरति (kurati) third-singular present indicative (root कुर्, class 6, type P, present)

  1. (Classical Sanskrit) to utter a sound

Conjugation edit

 Present: कुरति (kurati), कुरते (kurate), कुर्यते (kuryate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third कुरति
kurati
कुरतः
kurataḥ
कुरन्ति
kuranti
कुरते
kurate
कुरेते
kurete
कुरन्ते
kurante
कुर्यते
kuryate
कुर्येते
kuryete
कुर्यन्ते
kuryante
Second कुरसि
kurasi
कुरथः
kurathaḥ
कुरथ
kuratha
कुरसे
kurase
कुरेथे
kurethe
कुरध्वे
kuradhve
कुर्यसे
kuryase
कुर्येथे
kuryethe
कुर्यध्वे
kuryadhve
First कुरामि
kurāmi
कुरावः
kurāvaḥ
कुरामः
kurāmaḥ
कुरे
kure
कुरावहे
kurāvahe
कुरामहे
kurāmahe
कुर्ये
kurye
कुर्यावहे
kuryāvahe
कुर्यामहे
kuryāmahe
Imperative Mood
Third कुरतु
kuratu
कुरताम्
kuratām
कुरन्तु
kurantu
कुरताम्
kuratām
कुरेताम्
kuretām
कुरन्ताम्
kurantām
कुर्यताम्
kuryatām
कुर्येताम्
kuryetām
कुर्यन्ताम्
kuryantām
Second कुर
kura
कुरतम्
kuratam
कुरत
kurata
कुरस्व
kurasva
कुरेथाम्
kurethām
कुरध्वम्
kuradhvam
कुर्यस्व
kuryasva
कुर्येथाम्
kuryethām
कुर्यध्वम्
kuryadhvam
First कुराणि
kurāṇi
कुराव
kurāva
कुराम
kurāma
कुरै
kurai
कुरावहै
kurāvahai
कुरामहै
kurāmahai
कुर्यै
kuryai
कुर्यावहै
kuryāvahai
कुर्यामहै
kuryāmahai
Optative Mood
Third कुरेत्
kuret
कुरेताम्
kuretām
कुरेयुः
kureyuḥ
कुरेत
kureta
कुरेयाताम्
kureyātām
कुरेरन्
kureran
कुर्येत
kuryeta
कुर्येयाताम्
kuryeyātām
कुर्येरन्
kuryeran
Second कुरेः
kureḥ
कुरेतम्
kuretam
कुरेत
kureta
कुरेथाः
kurethāḥ
कुरेयाथाम्
kureyāthām
कुरेध्वम्
kuredhvam
कुर्येथाः
kuryethāḥ
कुर्येयाथाम्
kuryeyāthām
कुर्येध्वम्
kuryedhvam
First कुरेयम्
kureyam
कुरेव
kureva
कुरेमः
kuremaḥ
कुरेय
kureya
कुरेवहि
kurevahi
कुरेमहि
kuremahi
कुर्येय
kuryeya
कुर्येवहि
kuryevahi
कुर्येमहि
kuryemahi
Participles
कुरत्
kurat
or कुरन्त्
kurant
कुरमान
kuramāna
कुर्यमान
kuryamāna
 Imperfect: अकुरत् (akurat), अकुरत (akurata), अकुर्यत (akuryata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अकुरत्
akurat
अकुरताम्
akuratām
अकुरन्
akuran
अकुरत
akurata
अकुरेताम्
akuretām
अकुरन्त
akuranta
अकुर्यत
akuryata
अकुर्येताम्
akuryetām
अकुर्यन्त
akuryanta
Second अकुरः
akuraḥ
अकुरतम्
akuratam
अकुरत
akurata
अकुरथाः
akurathāḥ
अकुरेथाम्
akurethām
अकुरध्वम्
akuradhvam
अकुर्यथाः
akuryathāḥ
अकुर्येथाम्
akuryethām
अकुर्यध्वम्
akuryadhvam
First अकुरम्
akuram
अकुराव
akurāva
अकुराम
akurāma
अकुरे
akure
अकुरावहि
akurāvahi
अकुरामहि
akurāmahi
अकुर्ये
akurye
अकुर्यावहि
akuryāvahi
अकुर्यामहि
akuryāmahi

Further reading edit