कुलत्थक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कुलत्थ (kulattha) +‎ -क (-ka).

Pronunciation

edit

Noun

edit

कुलत्थक (kulatthaka) stemn (feminine कुलत्थिका)

  1. Kulthi, the horse gram (Macrotyloma uniflorum) (a type of bean eaten in South Asia)

Declension

edit
Neuter a-stem declension of कुलत्थक (kulatthaka)
Singular Dual Plural
Nominative कुलत्थकम्
kulatthakam
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Vocative कुलत्थक
kulatthaka
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Accusative कुलत्थकम्
kulatthakam
कुलत्थके
kulatthake
कुलत्थकानि / कुलत्थका¹
kulatthakāni / kulatthakā¹
Instrumental कुलत्थकेन
kulatthakena
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकैः / कुलत्थकेभिः¹
kulatthakaiḥ / kulatthakebhiḥ¹
Dative कुलत्थकाय
kulatthakāya
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकेभ्यः
kulatthakebhyaḥ
Ablative कुलत्थकात्
kulatthakāt
कुलत्थकाभ्याम्
kulatthakābhyām
कुलत्थकेभ्यः
kulatthakebhyaḥ
Genitive कुलत्थकस्य
kulatthakasya
कुलत्थकयोः
kulatthakayoḥ
कुलत्थकानाम्
kulatthakānām
Locative कुलत्थके
kulatthake
कुलत्थकयोः
kulatthakayoḥ
कुलत्थकेषु
kulatthakeṣu
Notes
  • ¹Vedic

Further reading

edit
  • Hellwig, Oliver (2010-2024) “kulatthaka”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.