कृतिका

Sanskrit edit

Alternative forms edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Proper noun edit

कृतिका (kṛtikāf

  1. (astronomy) the Pleiades star cluster

Declension edit

Feminine ā-stem declension of कृतिका (kṛtikā)
Singular Dual Plural
Nominative कृतिका
kṛtikā
कृतिके
kṛtike
कृतिकाः
kṛtikāḥ
Vocative कृतिके
kṛtike
कृतिके
kṛtike
कृतिकाः
kṛtikāḥ
Accusative कृतिकाम्
kṛtikām
कृतिके
kṛtike
कृतिकाः
kṛtikāḥ
Instrumental कृतिकया / कृतिका¹
kṛtikayā / kṛtikā¹
कृतिकाभ्याम्
kṛtikābhyām
कृतिकाभिः
kṛtikābhiḥ
Dative कृतिकायै
kṛtikāyai
कृतिकाभ्याम्
kṛtikābhyām
कृतिकाभ्यः
kṛtikābhyaḥ
Ablative कृतिकायाः / कृतिकायै²
kṛtikāyāḥ / kṛtikāyai²
कृतिकाभ्याम्
kṛtikābhyām
कृतिकाभ्यः
kṛtikābhyaḥ
Genitive कृतिकायाः / कृतिकायै²
kṛtikāyāḥ / kṛtikāyai²
कृतिकयोः
kṛtikayoḥ
कृतिकानाम्
kṛtikānām
Locative कृतिकायाम्
kṛtikāyām
कृतिकयोः
kṛtikayoḥ
कृतिकासु
kṛtikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

References edit