क्रय्य

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

From Proto-Indo-European *kʷróyh₂-yo-s (purchasable), from *kʷreyh₂- (to buy). The Sanskrit root is क्री (krī).

Pronunciation edit

Adjective edit

क्रय्य (kráyya) stem

  1. purchasable; exhibited for sale
    • c. 700 BCE, Śatapatha Brāhmaṇa 3.3.3.1:
      स वै राजानं पणते । स यद्राजानं पणते तस्मादिदं सकृत्सर्वं पण्यं स आह सोमविक्रयिन्क्रय्यस्ते सोमो राजा३ इति क्रय्य इत्याह सोमविक्रयी तं वै ते क्रीणानीति क्रीणीहीत्याह सोमविक्रयी कलया ते क्रीणानीति भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युः
      sa vai rā́jānam paṇate. sa yadrā́jānam páṇate tásmādidáṃ sakṛtsárvam páṇyaṃ sá āha sómavikrayinkráyyaste sómo rājā3 íti kráyya ítyāha somavikrayī taṃ vaí te krīṇānī́ti krīṇīhī́tyāha somavikrayī́ kaláyā te krīṇānīti bhū́yo vā átaḥ sómo rā́jārhatī́tyāha somavikrayī bhū́ya evā́taḥ sómo rājā́rhati mahāṃstvèva górmahimétyadhvaryúḥ.
      He bargains for the Soma; and because he bargains for the Soma, therefore any and everything is exchangeable [for Soma] here. He says, "Soma-seller, is thy Soma for sale?"
      "It is for sale," says the Soma-seller.
      "I will buy it of thee!"
      "Buy it!", says the Soma-seller.
      "I will buy it of thee for one-sixteenth [of the cow]."
      "Soma, surely, is worth more than that!", says the Soma-seller.
      "Yea, Soma is worth more than that; but great, surely, is the greatness of the cow," says the Adhvaryu.

Usage notes edit

In Classical Sanskrit, the term is written as क्रेय (kreya); this spelling is based on the Classical Sanskrit pronunciation of the term.

Declension edit

Masculine a-stem declension of क्रय्य (kráyya)
Singular Dual Plural
Nominative क्रय्यः
kráyyaḥ
क्रय्यौ / क्रय्या¹
kráyyau / kráyyā¹
क्रय्याः / क्रय्यासः¹
kráyyāḥ / kráyyāsaḥ¹
Vocative क्रय्य
kráyya
क्रय्यौ / क्रय्या¹
kráyyau / kráyyā¹
क्रय्याः / क्रय्यासः¹
kráyyāḥ / kráyyāsaḥ¹
Accusative क्रय्यम्
kráyyam
क्रय्यौ / क्रय्या¹
kráyyau / kráyyā¹
क्रय्यान्
kráyyān
Instrumental क्रय्येण
kráyyeṇa
क्रय्याभ्याम्
kráyyābhyām
क्रय्यैः / क्रय्येभिः¹
kráyyaiḥ / kráyyebhiḥ¹
Dative क्रय्याय
kráyyāya
क्रय्याभ्याम्
kráyyābhyām
क्रय्येभ्यः
kráyyebhyaḥ
Ablative क्रय्यात्
kráyyāt
क्रय्याभ्याम्
kráyyābhyām
क्रय्येभ्यः
kráyyebhyaḥ
Genitive क्रय्यस्य
kráyyasya
क्रय्ययोः
kráyyayoḥ
क्रय्याणाम्
kráyyāṇām
Locative क्रय्ये
kráyye
क्रय्ययोः
kráyyayoḥ
क्रय्येषु
kráyyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रय्या (kráyyā)
Singular Dual Plural
Nominative क्रय्या
kráyyā
क्रय्ये
kráyye
क्रय्याः
kráyyāḥ
Vocative क्रय्ये
kráyye
क्रय्ये
kráyye
क्रय्याः
kráyyāḥ
Accusative क्रय्याम्
kráyyām
क्रय्ये
kráyye
क्रय्याः
kráyyāḥ
Instrumental क्रय्यया / क्रय्या¹
kráyyayā / kráyyā¹
क्रय्याभ्याम्
kráyyābhyām
क्रय्याभिः
kráyyābhiḥ
Dative क्रय्यायै
kráyyāyai
क्रय्याभ्याम्
kráyyābhyām
क्रय्याभ्यः
kráyyābhyaḥ
Ablative क्रय्यायाः / क्रय्यायै²
kráyyāyāḥ / kráyyāyai²
क्रय्याभ्याम्
kráyyābhyām
क्रय्याभ्यः
kráyyābhyaḥ
Genitive क्रय्यायाः / क्रय्यायै²
kráyyāyāḥ / kráyyāyai²
क्रय्ययोः
kráyyayoḥ
क्रय्याणाम्
kráyyāṇām
Locative क्रय्यायाम्
kráyyāyām
क्रय्ययोः
kráyyayoḥ
क्रय्यासु
kráyyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रय्य (kráyya)
Singular Dual Plural
Nominative क्रय्यम्
kráyyam
क्रय्ये
kráyye
क्रय्याणि / क्रय्या¹
kráyyāṇi / kráyyā¹
Vocative क्रय्य
kráyya
क्रय्ये
kráyye
क्रय्याणि / क्रय्या¹
kráyyāṇi / kráyyā¹
Accusative क्रय्यम्
kráyyam
क्रय्ये
kráyye
क्रय्याणि / क्रय्या¹
kráyyāṇi / kráyyā¹
Instrumental क्रय्येण
kráyyeṇa
क्रय्याभ्याम्
kráyyābhyām
क्रय्यैः / क्रय्येभिः¹
kráyyaiḥ / kráyyebhiḥ¹
Dative क्रय्याय
kráyyāya
क्रय्याभ्याम्
kráyyābhyām
क्रय्येभ्यः
kráyyebhyaḥ
Ablative क्रय्यात्
kráyyāt
क्रय्याभ्याम्
kráyyābhyām
क्रय्येभ्यः
kráyyebhyaḥ
Genitive क्रय्यस्य
kráyyasya
क्रय्ययोः
kráyyayoḥ
क्रय्याणाम्
kráyyāṇām
Locative क्रय्ये
kráyye
क्रय्ययोः
kráyyayoḥ
क्रय्येषु
kráyyeṣu
Notes
  • ¹Vedic

Descendants edit

  • Pali: keyya
  • Prakrit: 𑀓𑁂𑀚𑁆𑀚 (kĕjja)
    • Marathi: केजें (kejẽ, grain or coconuts given in barter for vegetables)

References edit