क्रीडन

Sanskrit edit

Alternative scripts edit

Etymology edit

क्रीड् (krīḍ, to play, root) +‎ -अन (-ana)

Pronunciation edit

Noun edit

क्रीडन (krīḍana) stemn or m

  1. playing, sporting, the act of playing
    Synonym: क्रीडा (krīḍā)

Declension edit

Neuter a-stem declension of क्रीडन (krīḍana)
Singular Dual Plural
Nominative क्रीडनम्
krīḍanam
क्रीडने
krīḍane
क्रीडनानि / क्रीडना¹
krīḍanāni / krīḍanā¹
Vocative क्रीडन
krīḍana
क्रीडने
krīḍane
क्रीडनानि / क्रीडना¹
krīḍanāni / krīḍanā¹
Accusative क्रीडनम्
krīḍanam
क्रीडने
krīḍane
क्रीडनानि / क्रीडना¹
krīḍanāni / krīḍanā¹
Instrumental क्रीडनेन
krīḍanena
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनैः / क्रीडनेभिः¹
krīḍanaiḥ / krīḍanebhiḥ¹
Dative क्रीडनाय
krīḍanāya
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनेभ्यः
krīḍanebhyaḥ
Ablative क्रीडनात्
krīḍanāt
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनेभ्यः
krīḍanebhyaḥ
Genitive क्रीडनस्य
krīḍanasya
क्रीडनयोः
krīḍanayoḥ
क्रीडनानाम्
krīḍanānām
Locative क्रीडने
krīḍane
क्रीडनयोः
krīḍanayoḥ
क्रीडनेषु
krīḍaneṣu
Notes
  • ¹Vedic
Masculine a-stem declension of क्रीडन (krīḍana)
Singular Dual Plural
Nominative क्रीडनः
krīḍanaḥ
क्रीडनौ / क्रीडना¹
krīḍanau / krīḍanā¹
क्रीडनाः / क्रीडनासः¹
krīḍanāḥ / krīḍanāsaḥ¹
Vocative क्रीडन
krīḍana
क्रीडनौ / क्रीडना¹
krīḍanau / krīḍanā¹
क्रीडनाः / क्रीडनासः¹
krīḍanāḥ / krīḍanāsaḥ¹
Accusative क्रीडनम्
krīḍanam
क्रीडनौ / क्रीडना¹
krīḍanau / krīḍanā¹
क्रीडनान्
krīḍanān
Instrumental क्रीडनेन
krīḍanena
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनैः / क्रीडनेभिः¹
krīḍanaiḥ / krīḍanebhiḥ¹
Dative क्रीडनाय
krīḍanāya
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनेभ्यः
krīḍanebhyaḥ
Ablative क्रीडनात्
krīḍanāt
क्रीडनाभ्याम्
krīḍanābhyām
क्रीडनेभ्यः
krīḍanebhyaḥ
Genitive क्रीडनस्य
krīḍanasya
क्रीडनयोः
krīḍanayoḥ
क्रीडनानाम्
krīḍanānām
Locative क्रीडने
krīḍane
क्रीडनयोः
krīḍanayoḥ
क्रीडनेषु
krīḍaneṣu
Notes
  • ¹Vedic

Descendants edit

  • Sindhi: खेडणु

References edit