क्रीडनक

Sanskrit edit

Alternative scripts edit

Etymology edit

क्रीडन (krīḍana, playing) +‎ -अक (-aka)

Pronunciation edit

Noun edit

क्रीडनक (krīḍanaka) stemn or m

  1. toy, plaything
  2. doll

Declension edit

Neuter a-stem declension of क्रीडनक (krīḍanaka)
Singular Dual Plural
Nominative क्रीडनकम्
krīḍanakam
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Vocative क्रीडनक
krīḍanaka
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Accusative क्रीडनकम्
krīḍanakam
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Instrumental क्रीडनकेन
krīḍanakena
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकैः / क्रीडनकेभिः¹
krīḍanakaiḥ / krīḍanakebhiḥ¹
Dative क्रीडनकाय
krīḍanakāya
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Ablative क्रीडनकात्
krīḍanakāt
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Genitive क्रीडनकस्य
krīḍanakasya
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकानाम्
krīḍanakānām
Locative क्रीडनके
krīḍanake
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकेषु
krīḍanakeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of क्रीडनक (krīḍanaka)
Singular Dual Plural
Nominative क्रीडनकः
krīḍanakaḥ
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकाः / क्रीडनकासः¹
krīḍanakāḥ / krīḍanakāsaḥ¹
Vocative क्रीडनक
krīḍanaka
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकाः / क्रीडनकासः¹
krīḍanakāḥ / krīḍanakāsaḥ¹
Accusative क्रीडनकम्
krīḍanakam
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकान्
krīḍanakān
Instrumental क्रीडनकेन
krīḍanakena
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकैः / क्रीडनकेभिः¹
krīḍanakaiḥ / krīḍanakebhiḥ¹
Dative क्रीडनकाय
krīḍanakāya
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Ablative क्रीडनकात्
krīḍanakāt
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Genitive क्रीडनकस्य
krīḍanakasya
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकानाम्
krīḍanakānām
Locative क्रीडनके
krīḍanake
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकेषु
krīḍanakeṣu
Notes
  • ¹Vedic

Descendants edit

  • Sindhi: रांडीको (a toy)

References edit