Sanskrit

edit

Etymology

edit

    From the root क्षर् (kṣar, to flow) +‎ -अ (-a).

    Pronunciation

    edit

    Adjective

    edit

    क्षर (kṣara) stem

    1. melting away, perishable

    Declension

    edit
    Masculine a-stem declension of क्षर (kṣara)
    Singular Dual Plural
    Nominative क्षरः
    kṣaraḥ
    क्षरौ / क्षरा¹
    kṣarau / kṣarā¹
    क्षराः / क्षरासः¹
    kṣarāḥ / kṣarāsaḥ¹
    Vocative क्षर
    kṣara
    क्षरौ / क्षरा¹
    kṣarau / kṣarā¹
    क्षराः / क्षरासः¹
    kṣarāḥ / kṣarāsaḥ¹
    Accusative क्षरम्
    kṣaram
    क्षरौ / क्षरा¹
    kṣarau / kṣarā¹
    क्षरान्
    kṣarān
    Instrumental क्षरेण
    kṣareṇa
    क्षराभ्याम्
    kṣarābhyām
    क्षरैः / क्षरेभिः¹
    kṣaraiḥ / kṣarebhiḥ¹
    Dative क्षराय
    kṣarāya
    क्षराभ्याम्
    kṣarābhyām
    क्षरेभ्यः
    kṣarebhyaḥ
    Ablative क्षरात्
    kṣarāt
    क्षराभ्याम्
    kṣarābhyām
    क्षरेभ्यः
    kṣarebhyaḥ
    Genitive क्षरस्य
    kṣarasya
    क्षरयोः
    kṣarayoḥ
    क्षराणाम्
    kṣarāṇām
    Locative क्षरे
    kṣare
    क्षरयोः
    kṣarayoḥ
    क्षरेषु
    kṣareṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of क्षरा (kṣarā)
    Singular Dual Plural
    Nominative क्षरा
    kṣarā
    क्षरे
    kṣare
    क्षराः
    kṣarāḥ
    Vocative क्षरे
    kṣare
    क्षरे
    kṣare
    क्षराः
    kṣarāḥ
    Accusative क्षराम्
    kṣarām
    क्षरे
    kṣare
    क्षराः
    kṣarāḥ
    Instrumental क्षरया / क्षरा¹
    kṣarayā / kṣarā¹
    क्षराभ्याम्
    kṣarābhyām
    क्षराभिः
    kṣarābhiḥ
    Dative क्षरायै
    kṣarāyai
    क्षराभ्याम्
    kṣarābhyām
    क्षराभ्यः
    kṣarābhyaḥ
    Ablative क्षरायाः / क्षरायै²
    kṣarāyāḥ / kṣarāyai²
    क्षराभ्याम्
    kṣarābhyām
    क्षराभ्यः
    kṣarābhyaḥ
    Genitive क्षरायाः / क्षरायै²
    kṣarāyāḥ / kṣarāyai²
    क्षरयोः
    kṣarayoḥ
    क्षराणाम्
    kṣarāṇām
    Locative क्षरायाम्
    kṣarāyām
    क्षरयोः
    kṣarayoḥ
    क्षरासु
    kṣarāsu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of क्षर (kṣara)
    Singular Dual Plural
    Nominative क्षरम्
    kṣaram
    क्षरे
    kṣare
    क्षराणि / क्षरा¹
    kṣarāṇi / kṣarā¹
    Vocative क्षर
    kṣara
    क्षरे
    kṣare
    क्षराणि / क्षरा¹
    kṣarāṇi / kṣarā¹
    Accusative क्षरम्
    kṣaram
    क्षरे
    kṣare
    क्षराणि / क्षरा¹
    kṣarāṇi / kṣarā¹
    Instrumental क्षरेण
    kṣareṇa
    क्षराभ्याम्
    kṣarābhyām
    क्षरैः / क्षरेभिः¹
    kṣaraiḥ / kṣarebhiḥ¹
    Dative क्षराय
    kṣarāya
    क्षराभ्याम्
    kṣarābhyām
    क्षरेभ्यः
    kṣarebhyaḥ
    Ablative क्षरात्
    kṣarāt
    क्षराभ्याम्
    kṣarābhyām
    क्षरेभ्यः
    kṣarebhyaḥ
    Genitive क्षरस्य
    kṣarasya
    क्षरयोः
    kṣarayoḥ
    क्षराणाम्
    kṣarāṇām
    Locative क्षरे
    kṣare
    क्षरयोः
    kṣarayoḥ
    क्षरेषु
    kṣareṣu
    Notes
    • ¹Vedic

    Descendants

    edit
    • Dardic:
      • Dameli: [script needed] (c̣har, rapids)
      • Kalami: [script needed] (c̣hār)
      • Kashmiri: [script needed] (char, sprinkle of water)
      • Phalura: c̣haár (waterfall)
      • Shina: [script needed] (c̣har)
    • Pali: khara (water)
    • Prakrit: 𑀔𑀭 (khara, wasting away)
      • Sindhi:
        Arabic script: ڇَرَ (chara, expanse of water)

    References

    edit