Sanskrit

edit

Etymology

edit

    From the root क्षर् (kṣar, to flow) +‎ -अ (-a).

    Pronunciation

    edit

    Adjective

    edit

    क्षर (kṣara) stem

    1. melting away, perishable

    Declension

    edit
    Masculine a-stem declension of क्षर
    singular dual plural
    nominative क्षरः (kṣaraḥ) क्षरौ (kṣarau)
    क्षरा¹ (kṣarā¹)
    क्षराः (kṣarāḥ)
    क्षरासः¹ (kṣarāsaḥ¹)
    accusative क्षरम् (kṣaram) क्षरौ (kṣarau)
    क्षरा¹ (kṣarā¹)
    क्षरान् (kṣarān)
    instrumental क्षरेण (kṣareṇa) क्षराभ्याम् (kṣarābhyām) क्षरैः (kṣaraiḥ)
    क्षरेभिः¹ (kṣarebhiḥ¹)
    dative क्षराय (kṣarāya) क्षराभ्याम् (kṣarābhyām) क्षरेभ्यः (kṣarebhyaḥ)
    ablative क्षरात् (kṣarāt) क्षराभ्याम् (kṣarābhyām) क्षरेभ्यः (kṣarebhyaḥ)
    genitive क्षरस्य (kṣarasya) क्षरयोः (kṣarayoḥ) क्षराणाम् (kṣarāṇām)
    locative क्षरे (kṣare) क्षरयोः (kṣarayoḥ) क्षरेषु (kṣareṣu)
    vocative क्षर (kṣara) क्षरौ (kṣarau)
    क्षरा¹ (kṣarā¹)
    क्षराः (kṣarāḥ)
    क्षरासः¹ (kṣarāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of क्षरा
    singular dual plural
    nominative क्षरा (kṣarā) क्षरे (kṣare) क्षराः (kṣarāḥ)
    accusative क्षराम् (kṣarām) क्षरे (kṣare) क्षराः (kṣarāḥ)
    instrumental क्षरया (kṣarayā)
    क्षरा¹ (kṣarā¹)
    क्षराभ्याम् (kṣarābhyām) क्षराभिः (kṣarābhiḥ)
    dative क्षरायै (kṣarāyai) क्षराभ्याम् (kṣarābhyām) क्षराभ्यः (kṣarābhyaḥ)
    ablative क्षरायाः (kṣarāyāḥ)
    क्षरायै² (kṣarāyai²)
    क्षराभ्याम् (kṣarābhyām) क्षराभ्यः (kṣarābhyaḥ)
    genitive क्षरायाः (kṣarāyāḥ)
    क्षरायै² (kṣarāyai²)
    क्षरयोः (kṣarayoḥ) क्षराणाम् (kṣarāṇām)
    locative क्षरायाम् (kṣarāyām) क्षरयोः (kṣarayoḥ) क्षरासु (kṣarāsu)
    vocative क्षरे (kṣare) क्षरे (kṣare) क्षराः (kṣarāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of क्षर
    singular dual plural
    nominative क्षरम् (kṣaram) क्षरे (kṣare) क्षराणि (kṣarāṇi)
    क्षरा¹ (kṣarā¹)
    accusative क्षरम् (kṣaram) क्षरे (kṣare) क्षराणि (kṣarāṇi)
    क्षरा¹ (kṣarā¹)
    instrumental क्षरेण (kṣareṇa) क्षराभ्याम् (kṣarābhyām) क्षरैः (kṣaraiḥ)
    क्षरेभिः¹ (kṣarebhiḥ¹)
    dative क्षराय (kṣarāya) क्षराभ्याम् (kṣarābhyām) क्षरेभ्यः (kṣarebhyaḥ)
    ablative क्षरात् (kṣarāt) क्षराभ्याम् (kṣarābhyām) क्षरेभ्यः (kṣarebhyaḥ)
    genitive क्षरस्य (kṣarasya) क्षरयोः (kṣarayoḥ) क्षराणाम् (kṣarāṇām)
    locative क्षरे (kṣare) क्षरयोः (kṣarayoḥ) क्षरेषु (kṣareṣu)
    vocative क्षर (kṣara) क्षरे (kṣare) क्षराणि (kṣarāṇi)
    क्षरा¹ (kṣarā¹)
    • ¹Vedic

    Descendants

    edit
    • Dardic:
      • Dameli: [script needed] (c̣har, rapids)
      • Kalami: [script needed] (c̣hār)
      • Kashmiri: [script needed] (char, sprinkle of water)
      • Phalura: c̣haár (waterfall)
      • Shina: [script needed] (c̣har)
    • Pali: khara (water)
    • Prakrit: 𑀔𑀭 (khara, wasting away)
      • Sindhi:
        Arabic script: ڇَرَ (chara, expanse of water)

    References

    edit