क्षेत्रनाम

Sanskrit edit

Etymology edit

क्षेत्र (kṣetra) +‎ नाम (nāma)

Pronunciation edit

Noun edit

क्षेत्रनाम (kṣetranāma) stemn

  1. (computing) field name

Declension edit

Neuter a-stem declension of क्षेत्रनाम (kṣetranāma)
Singular Dual Plural
Nominative क्षेत्रनामम्
kṣetranāmam
क्षेत्रनामे
kṣetranāme
क्षेत्रनामानि / क्षेत्रनामा¹
kṣetranāmāni / kṣetranāmā¹
Vocative क्षेत्रनाम
kṣetranāma
क्षेत्रनामे
kṣetranāme
क्षेत्रनामानि / क्षेत्रनामा¹
kṣetranāmāni / kṣetranāmā¹
Accusative क्षेत्रनामम्
kṣetranāmam
क्षेत्रनामे
kṣetranāme
क्षेत्रनामानि / क्षेत्रनामा¹
kṣetranāmāni / kṣetranāmā¹
Instrumental क्षेत्रनामेन
kṣetranāmena
क्षेत्रनामाभ्याम्
kṣetranāmābhyām
क्षेत्रनामैः / क्षेत्रनामेभिः¹
kṣetranāmaiḥ / kṣetranāmebhiḥ¹
Dative क्षेत्रनामाय
kṣetranāmāya
क्षेत्रनामाभ्याम्
kṣetranāmābhyām
क्षेत्रनामेभ्यः
kṣetranāmebhyaḥ
Ablative क्षेत्रनामात्
kṣetranāmāt
क्षेत्रनामाभ्याम्
kṣetranāmābhyām
क्षेत्रनामेभ्यः
kṣetranāmebhyaḥ
Genitive क्षेत्रनामस्य
kṣetranāmasya
क्षेत्रनामयोः
kṣetranāmayoḥ
क्षेत्रनामानाम्
kṣetranāmānām
Locative क्षेत्रनामे
kṣetranāme
क्षेत्रनामयोः
kṣetranāmayoḥ
क्षेत्रनामेषु
kṣetranāmeṣu
Notes
  • ¹Vedic