Sanskrit edit

Alternative scripts edit

Etymology edit

From the root गॄ (gṝ, to swallow) +‎ -न (-na).

Pronunciation edit

Adjective edit

गीर्ण (gīrṇá) stem

  1. swallowed
  2. swallowed (voice), not uttered

Declension edit

Masculine a-stem declension of गीर्ण (gīrṇá)
Singular Dual Plural
Nominative गीर्णः
gīrṇáḥ
गीर्णौ / गीर्णा¹
gīrṇaú / gīrṇā́¹
गीर्णाः / गीर्णासः¹
gīrṇā́ḥ / gīrṇā́saḥ¹
Vocative गीर्ण
gī́rṇa
गीर्णौ / गीर्णा¹
gī́rṇau / gī́rṇā¹
गीर्णाः / गीर्णासः¹
gī́rṇāḥ / gī́rṇāsaḥ¹
Accusative गीर्णम्
gīrṇám
गीर्णौ / गीर्णा¹
gīrṇaú / gīrṇā́¹
गीर्णान्
gīrṇā́n
Instrumental गीर्णेन
gīrṇéna
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णैः / गीर्णेभिः¹
gīrṇaíḥ / gīrṇébhiḥ¹
Dative गीर्णाय
gīrṇā́ya
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णेभ्यः
gīrṇébhyaḥ
Ablative गीर्णात्
gīrṇā́t
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णेभ्यः
gīrṇébhyaḥ
Genitive गीर्णस्य
gīrṇásya
गीर्णयोः
gīrṇáyoḥ
गीर्णानाम्
gīrṇā́nām
Locative गीर्णे
gīrṇé
गीर्णयोः
gīrṇáyoḥ
गीर्णेषु
gīrṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गीर्णा (gīrṇā́)
Singular Dual Plural
Nominative गीर्णा
gīrṇā́
गीर्णे
gīrṇé
गीर्णाः
gīrṇā́ḥ
Vocative गीर्णे
gī́rṇe
गीर्णे
gī́rṇe
गीर्णाः
gī́rṇāḥ
Accusative गीर्णाम्
gīrṇā́m
गीर्णे
gīrṇé
गीर्णाः
gīrṇā́ḥ
Instrumental गीर्णया / गीर्णा¹
gīrṇáyā / gīrṇā́¹
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णाभिः
gīrṇā́bhiḥ
Dative गीर्णायै
gīrṇā́yai
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णाभ्यः
gīrṇā́bhyaḥ
Ablative गीर्णायाः / गीर्णायै²
gīrṇā́yāḥ / gīrṇā́yai²
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णाभ्यः
gīrṇā́bhyaḥ
Genitive गीर्णायाः / गीर्णायै²
gīrṇā́yāḥ / gīrṇā́yai²
गीर्णयोः
gīrṇáyoḥ
गीर्णानाम्
gīrṇā́nām
Locative गीर्णायाम्
gīrṇā́yām
गीर्णयोः
gīrṇáyoḥ
गीर्णासु
gīrṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गीर्ण (gīrṇá)
Singular Dual Plural
Nominative गीर्णम्
gīrṇám
गीर्णे
gīrṇé
गीर्णानि / गीर्णा¹
gīrṇā́ni / gīrṇā́¹
Vocative गीर्ण
gī́rṇa
गीर्णे
gī́rṇe
गीर्णानि / गीर्णा¹
gī́rṇāni / gī́rṇā¹
Accusative गीर्णम्
gīrṇám
गीर्णे
gīrṇé
गीर्णानि / गीर्णा¹
gīrṇā́ni / gīrṇā́¹
Instrumental गीर्णेन
gīrṇéna
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णैः / गीर्णेभिः¹
gīrṇaíḥ / gīrṇébhiḥ¹
Dative गीर्णाय
gīrṇā́ya
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णेभ्यः
gīrṇébhyaḥ
Ablative गीर्णात्
gīrṇā́t
गीर्णाभ्याम्
gīrṇā́bhyām
गीर्णेभ्यः
gīrṇébhyaḥ
Genitive गीर्णस्य
gīrṇásya
गीर्णयोः
gīrṇáyoḥ
गीर्णानाम्
gīrṇā́nām
Locative गीर्णे
gīrṇé
गीर्णयोः
gīrṇáyoḥ
गीर्णेषु
gīrṇéṣu
Notes
  • ¹Vedic

References edit