गुरुत्वाकर्षण

Bhojpuri

edit

Etymology

edit

Learned borrowing from Sanskrit गुरुत्वाकर्षण (gurutvākarṣaṇa)

Noun

edit

गुरुत्वाकर्षण (gurutvākarṣaṇm (Kaithi 𑂏𑂳𑂩𑂳𑂞𑂹𑂫𑂰𑂍𑂩𑂹𑂭𑂝)

  1. gravity

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit गुरुत्वाकर्षण (gurutvākarṣaṇa).

Pronunciation

edit

(Delhi) IPA(key): /ɡʊ.ɾʊt̪.ʋɑː.kəɾ.ʂəɳ/, [ɡʊ.ɾʊt̪.wäː.kɐɾ.ʃɐ̃ɳ]

Noun

edit

गुरुत्वाकर्षण (gurutvākarṣaṇm

  1. gravity

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From गुरुत्व (gurutva, weight) +‎ आकर्षण (ākarṣaṇa, attraction)

Pronunciation

edit

Noun

edit

गुरुत्वाकर्षण (gurutvākarṣaṇa) stemm

  1. gravity

Declension

edit
Masculine a-stem declension of गुरुत्वाकर्षण (gurutvākarṣaṇa)
Singular Dual Plural
Nominative गुरुत्वाकर्षणः
gurutvākarṣaṇaḥ
गुरुत्वाकर्षणौ / गुरुत्वाकर्षणा¹
gurutvākarṣaṇau / gurutvākarṣaṇā¹
गुरुत्वाकर्षणाः / गुरुत्वाकर्षणासः¹
gurutvākarṣaṇāḥ / gurutvākarṣaṇāsaḥ¹
Vocative गुरुत्वाकर्षण
gurutvākarṣaṇa
गुरुत्वाकर्षणौ / गुरुत्वाकर्षणा¹
gurutvākarṣaṇau / gurutvākarṣaṇā¹
गुरुत्वाकर्षणाः / गुरुत्वाकर्षणासः¹
gurutvākarṣaṇāḥ / gurutvākarṣaṇāsaḥ¹
Accusative गुरुत्वाकर्षणम्
gurutvākarṣaṇam
गुरुत्वाकर्षणौ / गुरुत्वाकर्षणा¹
gurutvākarṣaṇau / gurutvākarṣaṇā¹
गुरुत्वाकर्षणान्
gurutvākarṣaṇān
Instrumental गुरुत्वाकर्षणेन
gurutvākarṣaṇena
गुरुत्वाकर्षणाभ्याम्
gurutvākarṣaṇābhyām
गुरुत्वाकर्षणैः / गुरुत्वाकर्षणेभिः¹
gurutvākarṣaṇaiḥ / gurutvākarṣaṇebhiḥ¹
Dative गुरुत्वाकर्षणाय
gurutvākarṣaṇāya
गुरुत्वाकर्षणाभ्याम्
gurutvākarṣaṇābhyām
गुरुत्वाकर्षणेभ्यः
gurutvākarṣaṇebhyaḥ
Ablative गुरुत्वाकर्षणात्
gurutvākarṣaṇāt
गुरुत्वाकर्षणाभ्याम्
gurutvākarṣaṇābhyām
गुरुत्वाकर्षणेभ्यः
gurutvākarṣaṇebhyaḥ
Genitive गुरुत्वाकर्षणस्य
gurutvākarṣaṇasya
गुरुत्वाकर्षणयोः
gurutvākarṣaṇayoḥ
गुरुत्वाकर्षणानाम्
gurutvākarṣaṇānām
Locative गुरुत्वाकर्षणे
gurutvākarṣaṇe
गुरुत्वाकर्षणयोः
gurutvākarṣaṇayoḥ
गुरुत्वाकर्षणेषु
gurutvākarṣaṇeṣu
Notes
  • ¹Vedic