गृहपत्नी

Sanskrit edit

Noun edit

गृहपत्नी (gṛhapatnī) stemf

  1. mistress of a house
  2. householder's wife

Declension edit

Feminine ī-stem declension of गृहपत्नी
Nom. sg. गृहपत्नी (gṛhapatnī)
Gen. sg. गृहपत्न्याः (gṛhapatnyāḥ)
Singular Dual Plural
Nominative गृहपत्नी (gṛhapatnī) गृहपत्न्यौ (gṛhapatnyau) गृहपत्न्यः (gṛhapatnyaḥ)
Vocative गृहपत्नि (gṛhapatni) गृहपत्न्यौ (gṛhapatnyau) गृहपत्न्यः (gṛhapatnyaḥ)
Accusative गृहपत्नीम् (gṛhapatnīm) गृहपत्न्यौ (gṛhapatnyau) गृहपत्नीः (gṛhapatnīḥ)
Instrumental गृहपत्न्या (gṛhapatnyā) गृहपत्नीभ्याम् (gṛhapatnībhyām) गृहपत्नीभिः (gṛhapatnībhiḥ)
Dative गृहपत्न्यै (gṛhapatnyai) गृहपत्नीभ्याम् (gṛhapatnībhyām) गृहपत्नीभ्यः (gṛhapatnībhyaḥ)
Ablative गृहपत्न्याः (gṛhapatnyāḥ) गृहपत्नीभ्याम् (gṛhapatnībhyām) गृहपत्नीभ्यः (gṛhapatnībhyaḥ)
Genitive गृहपत्न्याः (gṛhapatnyāḥ) गृहपत्न्योः (gṛhapatnyoḥ) गृहपत्नीनाम् (gṛhapatnīnām)
Locative गृहपत्न्याम् (gṛhapatnyām) गृहपत्न्योः (gṛhapatnyoḥ) गृहपत्नीषु (gṛhapatnīṣu)