गोप्तृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

गुप् (gup) +‎ -तृ (-tṛ).

Pronunciation

edit

Noun

edit

गोप्तृ (goptṛ) stemm (root गुप्)

  1. guardian
  2. (At the end of a compound) one who conceals anything

Declension

edit
Masculine ṛ-stem declension of गोप्तृ (goptṛ)
Singular Dual Plural
Nominative गोप्ता
goptā
गोप्तारौ / गोप्तारा¹
goptārau / goptārā¹
गोप्तारः
goptāraḥ
Vocative गोप्तः
goptaḥ
गोप्तारौ / गोप्तारा¹
goptārau / goptārā¹
गोप्तारः
goptāraḥ
Accusative गोप्तारम्
goptāram
गोप्तारौ / गोप्तारा¹
goptārau / goptārā¹
गोप्तॄन्
goptṝn
Instrumental गोप्त्रा
goptrā
गोप्तृभ्याम्
goptṛbhyām
गोप्तृभिः
goptṛbhiḥ
Dative गोप्त्रे
goptre
गोप्तृभ्याम्
goptṛbhyām
गोप्तृभ्यः
goptṛbhyaḥ
Ablative गोप्तुः
goptuḥ
गोप्तृभ्याम्
goptṛbhyām
गोप्तृभ्यः
goptṛbhyaḥ
Genitive गोप्तुः
goptuḥ
गोप्त्रोः
goptroḥ
गोप्तॄणाम्
goptṝṇām
Locative गोप्तरि
goptari
गोप्त्रोः
goptroḥ
गोप्तृषु
goptṛṣu
Notes
  • ¹Vedic

References

edit