Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Denominal from गुप्त (gupta), गोपा (gopā), or a related term, ultimately from Proto-Indo-European *gewp- (to cover), from *gew- (to curve).

Pronunciation

edit

Adjective

edit

गुप् (gup) stem

  1. (At the end of a compound) defending, protecting
    धर्म (dharma, law, morality) + गुप् (gup)धर्मगुप् (dharmagup, protecting or observing the law)
  2. being on one's guard or preserving one's self from

Declension

edit
Masculine root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Vocative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Accusative गुपम्
gupam
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu
Notes
  • ¹Vedic
Feminine root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Vocative गुप्
gup
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Accusative गुपम्
gupam
गुपौ / गुपा¹
gupau / gupā¹
गुपः
gupaḥ
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu
Notes
  • ¹Vedic
Neuter root-stem declension of गुप् (gup)
Singular Dual Plural
Nominative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Vocative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Accusative गुप्
gup
गुपी
gupī
गुम्पि
gumpi
Instrumental गुपा
gupā
गुब्भ्याम्
gubbhyām
गुब्भिः
gubbhiḥ
Dative गुपे
gupe
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Ablative गुपः
gupaḥ
गुब्भ्याम्
gubbhyām
गुब्भ्यः
gubbhyaḥ
Genitive गुपः
gupaḥ
गुपोः
gupoḥ
गुपाम्
gupām
Locative गुपि
gupi
गुपोः
gupoḥ
गुप्सु
gupsu

Root

edit

गुप् (gup)

  1. to guard, defend, protect, preserve
  2. to hide, conceal
  3. (in the desiderative) to disgust

Derived terms

edit
Primary Verbal Forms
Secondary Forms
Non-Finite Forms
Derived Nominal Forms

References

edit