ग्रन्थि

Sanskrit edit

Alternative scripts edit

Etymology edit

Related to ग्रथ्नाति (grathnāti, to tie, string together).

Pronunciation edit

Noun edit

ग्रन्थि (granthí) stemm

  1. knot

Declension edit

Masculine i-stem declension of ग्रन्थि (granthí)
Singular Dual Plural
Nominative ग्रन्थिः
granthíḥ
ग्रन्थी
granthī́
ग्रन्थयः
grantháyaḥ
Vocative ग्रन्थे
gránthe
ग्रन्थी
gránthī
ग्रन्थयः
gránthayaḥ
Accusative ग्रन्थिम्
granthím
ग्रन्थी
granthī́
ग्रन्थीन्
granthī́n
Instrumental ग्रन्थिना / ग्रन्थ्या¹
granthínā / granthyā́¹
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभिः
granthíbhiḥ
Dative ग्रन्थये
grantháye
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभ्यः
granthíbhyaḥ
Ablative ग्रन्थेः
granthéḥ
ग्रन्थिभ्याम्
granthíbhyām
ग्रन्थिभ्यः
granthíbhyaḥ
Genitive ग्रन्थेः
granthéḥ
ग्रन्थ्योः
granthyóḥ
ग्रन्थीनाम्
granthīnā́m
Locative ग्रन्थौ / ग्रन्था¹
granthaú / granthā́¹
ग्रन्थ्योः
granthyóḥ
ग्रन्थिषु
granthíṣu
Notes
  • ¹Vedic

Descendants edit

References edit