घुर्घुरा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

घुर्घुरा (ghurghurā) stemf

  1. a growl

Declension

edit
Feminine ā-stem declension of घुर्घुरा (ghurghurā)
Singular Dual Plural
Nominative घुर्घुरा
ghurghurā
घुर्घुरे
ghurghure
घुर्घुराः
ghurghurāḥ
Vocative घुर्घुरे
ghurghure
घुर्घुरे
ghurghure
घुर्घुराः
ghurghurāḥ
Accusative घुर्घुराम्
ghurghurām
घुर्घुरे
ghurghure
घुर्घुराः
ghurghurāḥ
Instrumental घुर्घुरया / घुर्घुरा¹
ghurghurayā / ghurghurā¹
घुर्घुराभ्याम्
ghurghurābhyām
घुर्घुराभिः
ghurghurābhiḥ
Dative घुर्घुरायै
ghurghurāyai
घुर्घुराभ्याम्
ghurghurābhyām
घुर्घुराभ्यः
ghurghurābhyaḥ
Ablative घुर्घुरायाः / घुर्घुरायै²
ghurghurāyāḥ / ghurghurāyai²
घुर्घुराभ्याम्
ghurghurābhyām
घुर्घुराभ्यः
ghurghurābhyaḥ
Genitive घुर्घुरायाः / घुर्घुरायै²
ghurghurāyāḥ / ghurghurāyai²
घुर्घुरयोः
ghurghurayoḥ
घुर्घुराणाम्
ghurghurāṇām
Locative घुर्घुरायाम्
ghurghurāyām
घुर्घुरयोः
ghurghurayoḥ
घुर्घुरासु
ghurghurāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit
  • Hassan Ahmed Maniku (2000) “घुर्घुरा”, in A Concise Etymological Vocabulary of Dhivehi Language, Colombo: The Royal Asiatic Society of Sri Lanka, page 243