Sanskrit edit

Etymology edit

From घुष् (ghuṣ)

Pronunciation edit

Verb edit

घोषति (ghóṣati) third-singular present indicative (root घुष्, class 1, type P)

  1. to call

Conjugation edit

Present: घोषति (ghóṣati), घोषते (ghóṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घोषति
ghóṣati
घोषतः
ghóṣataḥ
घोषन्ति
ghóṣanti
घोषते
ghóṣate
घोषेते
ghóṣete
घोषन्ते
ghóṣante
Second घोषसि
ghóṣasi
घोषथः
ghóṣathaḥ
घोषथ
ghóṣatha
घोषसे
ghóṣase
घोषेथे
ghóṣethe
घोषध्वे
ghóṣadhve
First घोषामि
ghóṣāmi
घोषावः
ghóṣāvaḥ
घोषामः
ghóṣāmaḥ
घोषे
ghóṣe
घोषावहे
ghóṣāvahe
घोषामहे
ghóṣāmahe
Imperative
Third घोषतु
ghóṣatu
घोषताम्
ghóṣatām
घोषन्तु
ghóṣantu
घोषताम्
ghóṣatām
घोषेताम्
ghóṣetām
घोषन्ताम्
ghóṣantām
Second घोष
ghóṣa
घोषतम्
ghóṣatam
घोषत
ghóṣata
घोषस्व
ghóṣasva
घोषेथाम्
ghóṣethām
घोषध्वम्
ghóṣadhvam
First घोषाणि
ghóṣāṇi
घोषाव
ghóṣāva
घोषाम
ghóṣāma
घोषै
ghóṣai
घोषावहै
ghóṣāvahai
घोषामहै
ghóṣāmahai
Optative/Potential
Third घोषेत्
ghóṣet
घोषेताम्
ghóṣetām
घोषेयुः
ghóṣeyuḥ
घोषेत
ghóṣeta
घोषेयाताम्
ghóṣeyātām
घोषेरन्
ghóṣeran
Second घोषेः
ghóṣeḥ
घोषेतम्
ghóṣetam
घोषेत
ghóṣeta
घोषेथाः
ghóṣethāḥ
घोषेयाथाम्
ghóṣeyāthām
घोषेध्वम्
ghóṣedhvam
First घोषेयम्
ghóṣeyam
घोषेव
ghóṣeva
घोषेम
ghóṣema
घोषेय
ghóṣeya
घोषेवहि
ghóṣevahi
घोषेमहि
ghóṣemahi
Participles
घोषत्
ghóṣat
घोषमाण
ghóṣamāṇa

Descendants edit

  • Pali: ghoseti
  • Prakrit: 𑀖𑁄𑀲𑀇 (ghosaï)

References edit