चकृवांस्

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root कृ (kṛ) +‎ -वांस् (-vāṃs). Specifically, from the perfect participle Proto-Indo-Iranian *čakr̥wā́s, from Proto-Indo-European *kʷekr̥wṓs, from Proto-Indo-European *kʷer-.

Pronunciation edit

Participle edit

चकृवांस् (cakṛvā́ṃs) perfect active participle (root कृ)

  1. perfect participle of कृ (kṛ)

Declension edit

Masculine vāṃs-stem declension of चकृवांस् (cakṛvā́ṃs)
Singular Dual Plural
Nominative चकृवान्
cakṛvā́n
चकृवांसौ
cakṛvā́ṃsau
चकृवांसः
cakṛvā́ṃsaḥ
Vocative चकृवन् / चकृवः¹
cákṛvan / cákṛvaḥ¹
चकृवांसौ
cákṛvāṃsau
चकृवांसः
cákṛvāṃsaḥ
Accusative चकृवांसम्
cakṛvā́ṃsam
चकृवांसौ
cakṛvā́ṃsau
चक्रुषः
cakrúṣaḥ
Instrumental चक्रुषा
cakrúṣā
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भिः
cakṛvádbhiḥ
Dative चक्रुषे
cakrúṣe
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भ्यः
cakṛvádbhyaḥ
Ablative चक्रुषः
cakrúṣaḥ
चकृवद्भ्याम्
cakṛvádbhyām
चक्रुषाम्
cakrúṣām
Genitive चक्रुषः
cakrúṣaḥ
चक्रुषोः
cakrúṣoḥ
चक्रुषाम्
cakrúṣām
Locative चक्रुषि
cakrúṣi
चक्रुषोः
cakrúṣoḥ
चकृवत्सु
cakṛvátsu
Notes
  • ¹Rigvedic
Feminine ī-stem declension of चक्रुषी (cakrúṣī)
Singular Dual Plural
Nominative चक्रुषी
cakrúṣī
चक्रुष्यौ / चक्रुषी¹
cakrúṣyau / cakrúṣī¹
चक्रुष्यः / चक्रुषीः¹
cakrúṣyaḥ / cakrúṣīḥ¹
Vocative चक्रुषि
cákruṣi
चक्रुष्यौ / चक्रुषी¹
cákruṣyau / cákruṣī¹
चक्रुष्यः / चक्रुषीः¹
cákruṣyaḥ / cákruṣīḥ¹
Accusative चक्रुषीम्
cakrúṣīm
चक्रुष्यौ / चक्रुषी¹
cakrúṣyau / cakrúṣī¹
चक्रुषीः
cakrúṣīḥ
Instrumental चक्रुष्या
cakrúṣyā
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभिः
cakrúṣībhiḥ
Dative चक्रुष्यै
cakrúṣyai
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभ्यः
cakrúṣībhyaḥ
Ablative चक्रुष्याः / चक्रुष्यै²
cakrúṣyāḥ / cakrúṣyai²
चक्रुषीभ्याम्
cakrúṣībhyām
चक्रुषीभ्यः
cakrúṣībhyaḥ
Genitive चक्रुष्याः / चक्रुष्यै²
cakrúṣyāḥ / cakrúṣyai²
चक्रुष्योः
cakrúṣyoḥ
चक्रुषीणाम्
cakrúṣīṇām
Locative चक्रुष्याम्
cakrúṣyām
चक्रुष्योः
cakrúṣyoḥ
चक्रुषीषु
cakrúṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of चकृवांस् (cakṛvā́ṃs)
Singular Dual Plural
Nominative चकृवत्
cakṛvát
चक्रुषी
cakrúṣī
चकृवांसी
cakṛvā́ṃsī
Vocative चकृवत्
cákṛvat
चक्रुषी
cákruṣī
चकृवांसी
cákṛvāṃsī
Accusative चकृवत्
cakṛvát
चक्रुषी
cakrúṣī
चकृवांसी
cakṛvā́ṃsī
Instrumental चक्रुषा
cakrúṣā
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भिः
cakṛvádbhiḥ
Dative चक्रुषे
cakrúṣe
चकृवद्भ्याम्
cakṛvádbhyām
चकृवद्भ्यः
cakṛvádbhyaḥ
Ablative चक्रुषः
cakrúṣaḥ
चकृवद्भ्याम्
cakṛvádbhyām
चक्रुषाम्
cakrúṣām
Genitive चक्रुषः
cakrúṣaḥ
चक्रुषोः
cakrúṣoḥ
चक्रुषाम्
cakrúṣām
Locative चक्रुषि
cakrúṣi
चक्रुषोः
cakrúṣoḥ
चकृवत्सु
cakṛvátsu

References edit