चक्षति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *kʷeḱ- (to see, look).

Pronunciation

edit

Verb

edit

चक्षति (cakṣati) third-singular present indicative (root चक्ष्)

  1. to appear, become visible
  2. to see, look at, observe, notice
  3. to taste

Conjugation

edit
Present: चक्षति (cakṣati), चक्षते (cakṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चक्षति
cakṣati
चक्षतः
cakṣataḥ
चक्षन्ति
cakṣanti
चक्षते
cakṣate
चक्षेते
cakṣete
चक्षन्ते
cakṣante
Second चक्षसि
cakṣasi
चक्षथः
cakṣathaḥ
चक्षथ
cakṣatha
चक्षसे
cakṣase
चक्षेथे
cakṣethe
चक्षध्वे
cakṣadhve
First चक्षामि
cakṣāmi
चक्षावः
cakṣāvaḥ
चक्षामः
cakṣāmaḥ
चक्षे
cakṣe
चक्षावहे
cakṣāvahe
चक्षामहे
cakṣāmahe
Imperative
Third चक्षतु
cakṣatu
चक्षताम्
cakṣatām
चक्षन्तु
cakṣantu
चक्षताम्
cakṣatām
चक्षेताम्
cakṣetām
चक्षन्ताम्
cakṣantām
Second चक्ष
cakṣa
चक्षतम्
cakṣatam
चक्षत
cakṣata
चक्षस्व
cakṣasva
चक्षेथाम्
cakṣethām
चक्षध्वम्
cakṣadhvam
First चक्षाणि
cakṣāṇi
चक्षाव
cakṣāva
चक्षाम
cakṣāma
चक्षै
cakṣai
चक्षावहै
cakṣāvahai
चक्षामहै
cakṣāmahai
Optative/Potential
Third चक्षेत्
cakṣet
चक्षेताम्
cakṣetām
चक्षेयुः
cakṣeyuḥ
चक्षेत
cakṣeta
चक्षेयाताम्
cakṣeyātām
चक्षेरन्
cakṣeran
Second चक्षेः
cakṣeḥ
चक्षेतम्
cakṣetam
चक्षेत
cakṣeta
चक्षेथाः
cakṣethāḥ
चक्षेयाथाम्
cakṣeyāthām
चक्षेध्वम्
cakṣedhvam
First चक्षेयम्
cakṣeyam
चक्षेव
cakṣeva
चक्षेम
cakṣema
चक्षेय
cakṣeya
चक्षेवहि
cakṣevahi
चक्षेमहि
cakṣemahi
Participles
चक्षत्
cakṣat
चक्षमाण
cakṣamāṇa
Imperfect: अचक्षत् (acakṣat), अचक्षत (acakṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचक्षत्
acakṣat
अचक्षताम्
acakṣatām
अचक्षन्
acakṣan
अचक्षत
acakṣata
अचक्षेताम्
acakṣetām
अचक्षन्त
acakṣanta
Second अचक्षः
acakṣaḥ
अचक्षतम्
acakṣatam
अचक्षत
acakṣata
अचक्षथाः
acakṣathāḥ
अचक्षेथाम्
acakṣethām
अचक्षध्वम्
acakṣadhvam
First अचक्षम्
acakṣam
अचक्षाव
acakṣāva
अचक्षाम
acakṣāma
अचक्षे
acakṣe
अचक्षावहि
acakṣāvahi
अचक्षामहि
acakṣāmahi

References

edit