Sanskrit edit

Etymology edit

See चप् (cap).

Pronunciation edit

Verb edit

चपयति (capayati) third-singular present indicative (root चप्, class 10)

  1. to pound; to knead
  2. to cheat

Conjugation edit

Present: चपयति (capayati), चपयते (capayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चपयति
capayati
चपयतः
capayataḥ
चपयन्ति
capayanti
चपयते
capayate
चपयेते
capayete
चपयन्ते
capayante
Second चपयसि
capayasi
चपयथः
capayathaḥ
चपयथ
capayatha
चपयसे
capayase
चपयेथे
capayethe
चपयध्वे
capayadhve
First चपयामि
capayāmi
चपयावः
capayāvaḥ
चपयामः
capayāmaḥ
चपये
capaye
चपयावहे
capayāvahe
चपयामहे
capayāmahe
Imperative
Third चपयतु
capayatu
चपयताम्
capayatām
चपयन्तु
capayantu
चपयताम्
capayatām
चपयेताम्
capayetām
चपयन्ताम्
capayantām
Second चपय
capaya
चपयतम्
capayatam
चपयत
capayata
चपयस्व
capayasva
चपयेथाम्
capayethām
चपयध्वम्
capayadhvam
First चपयानि
capayāni
चपयाव
capayāva
चपयाम
capayāma
चपयै
capayai
चपयावहै
capayāvahai
चपयामहै
capayāmahai
Optative/Potential
Third चपयेत्
capayet
चपयेताम्
capayetām
चपयेयुः
capayeyuḥ
चपयेत
capayeta
चपयेयाताम्
capayeyātām
चपयेरन्
capayeran
Second चपयेः
capayeḥ
चपयेतम्
capayetam
चपयेत
capayeta
चपयेथाः
capayethāḥ
चपयेयाथाम्
capayeyāthām
चपयेध्वम्
capayedhvam
First चपयेयम्
capayeyam
चपयेव
capayeva
चपयेम
capayema
चपयेय
capayeya
चपयेवहि
capayevahi
चपयेमहि
capayemahi
Participles
चपयत्
capayat
चपयमान / चपयान¹
capayamāna / capayāna¹
Notes
  • ¹Later Sanskrit

Descendants edit

  • Hindi: चाँपना (cā̃pnā, to press, knead; to shampoo)

References edit