See also: चटक

Sanskrit edit

Etymology edit

From a diminutive of Proto-Indo-European *kʷoḱt- (see also Latin co(c)turnīx, Lithuanian vaštaka), metathesis of *u̯ortokʷ- (quail).

Noun edit

चातक (cātaka) stemm

  1. Jacobin cuckoo, Clamator jacobinus (Śak., Ragh., Megh., etc.)

Declension edit

Masculine a-stem declension of चातक
Nom. sg. चातकः (cātakaḥ)
Gen. sg. चातकस्य (cātakasya)
Singular Dual Plural
Nominative चातकः (cātakaḥ) चातकौ (cātakau) चातकाः (cātakāḥ)
Vocative चातक (cātaka) चातकौ (cātakau) चातकाः (cātakāḥ)
Accusative चातकम् (cātakam) चातकौ (cātakau) चातकान् (cātakān)
Instrumental चातकेन (cātakena) चातकाभ्याम् (cātakābhyām) चातकैः (cātakaiḥ)
Dative चातकाय (cātakāya) चातकाभ्याम् (cātakābhyām) चातकेभ्यः (cātakebhyaḥ)
Ablative चातकात् (cātakāt) चातकाभ्याम् (cātakābhyām) चातकेभ्यः (cātakebhyaḥ)
Genitive चातकस्य (cātakasya) चातकयोः (cātakayoḥ) चातकानाम् (cātakānām)
Locative चातके (cātake) चातकयोः (cātakayoḥ) चातकेषु (cātakeṣu)

References edit