चामुण्डा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

चामुण्डा (cāmuṇḍā) stemf

  1. a form of Durga (cf. चर्म-मुण्डा) (fr. चण्ड and मुण्ड)
  2. one of the 7 Matrikas
  3. one of the 8 नायिकाs of Durga

Declension

edit
Feminine ā-stem declension of चामुण्डा (cāmuṇḍā)
Singular Dual Plural
Nominative चामुण्डा
cāmuṇḍā
चामुण्डे
cāmuṇḍe
चामुण्डाः
cāmuṇḍāḥ
Vocative चामुण्डे
cāmuṇḍe
चामुण्डे
cāmuṇḍe
चामुण्डाः
cāmuṇḍāḥ
Accusative चामुण्डाम्
cāmuṇḍām
चामुण्डे
cāmuṇḍe
चामुण्डाः
cāmuṇḍāḥ
Instrumental चामुण्डया
cāmuṇḍayā
चामुण्डाभ्याम्
cāmuṇḍābhyām
चामुण्डाभिः
cāmuṇḍābhiḥ
Dative चामुण्डायै
cāmuṇḍāyai
चामुण्डाभ्याम्
cāmuṇḍābhyām
चामुण्डाभ्यः
cāmuṇḍābhyaḥ
Ablative चामुण्डायाः
cāmuṇḍāyāḥ
चामुण्डाभ्याम्
cāmuṇḍābhyām
चामुण्डाभ्यः
cāmuṇḍābhyaḥ
Genitive चामुण्डायाः
cāmuṇḍāyāḥ
चामुण्डयोः
cāmuṇḍayoḥ
चामुण्डानाम्
cāmuṇḍānām
Locative चामुण्डायाम्
cāmuṇḍāyām
चामुण्डयोः
cāmuṇḍayoḥ
चामुण्डासु
cāmuṇḍāsu

Descendants

edit
  • Telugu: చాముండ (cāmuṇḍa)