चिक्कार

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

चिक्कार (cikkāra) stemm

  1. a kind of antelope

Declension

edit
Masculine a-stem declension of चिक्कार (cikkāra)
Singular Dual Plural
Nominative चिक्कारः
cikkāraḥ
चिक्कारौ / चिक्कारा¹
cikkārau / cikkārā¹
चिक्काराः / चिक्कारासः¹
cikkārāḥ / cikkārāsaḥ¹
Vocative चिक्कार
cikkāra
चिक्कारौ / चिक्कारा¹
cikkārau / cikkārā¹
चिक्काराः / चिक्कारासः¹
cikkārāḥ / cikkārāsaḥ¹
Accusative चिक्कारम्
cikkāram
चिक्कारौ / चिक्कारा¹
cikkārau / cikkārā¹
चिक्कारान्
cikkārān
Instrumental चिक्कारेण
cikkāreṇa
चिक्काराभ्याम्
cikkārābhyām
चिक्कारैः / चिक्कारेभिः¹
cikkāraiḥ / cikkārebhiḥ¹
Dative चिक्काराय
cikkārāya
चिक्काराभ्याम्
cikkārābhyām
चिक्कारेभ्यः
cikkārebhyaḥ
Ablative चिक्कारात्
cikkārāt
चिक्काराभ्याम्
cikkārābhyām
चिक्कारेभ्यः
cikkārebhyaḥ
Genitive चिक्कारस्य
cikkārasya
चिक्कारयोः
cikkārayoḥ
चिक्काराणाम्
cikkārāṇām
Locative चिक्कारे
cikkāre
चिक्कारयोः
cikkārayoḥ
चिक्कारेषु
cikkāreṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit