चित्ति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *čítˢtiš (thought), from Proto-Indo-European *kʷéyt-ti-s ~ *kʷit-téy-s (thought), from *kʷeyt- (to notice). Cognate with Avestan 𐬗𐬌𐬯𐬙𐬌 (cisti, consciousness) and Proto-Slavic *čь̏stь (honour, respect).

Pronunciation

edit

Noun

edit

चित्ति (cítti) stemf

  1. thinking, thought
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.3.3:
      के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः
      अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥
      ketúṃ yajñā́nāṃ vidáthasya sā́dhanaṃ víprāso agníṃ mahayanta cíttibhiḥ
      ápāṃsi yásminnádhi saṃdadhúrgírastásmintsumnā́ni yájamāna ā́ cake.
      Sages shall glorify Agni with earnest thoughts, ensign of sacrifice, who fills the synod full:
      In whom the poets have stored up their holy acts to him the worshipper looks for joy and happiness.
  2. understanding, wisdom

Declension

edit
Feminine i-stem declension of चित्ति (cítti)
Singular Dual Plural
Nominative चित्तिः
cíttiḥ
चित्ती
cíttī
चित्तयः
cíttayaḥ
Vocative चित्ते
cítte
चित्ती
cíttī
चित्तयः
cíttayaḥ
Accusative चित्तिम्
cíttim
चित्ती
cíttī
चित्तीः
cíttīḥ
Instrumental चित्त्या / चित्ती¹
cíttyā / cíttī¹
चित्तिभ्याम्
cíttibhyām
चित्तिभिः
cíttibhiḥ
Dative चित्तये / चित्त्यै² / चित्ती¹
cíttaye / cíttyai² / cíttī¹
चित्तिभ्याम्
cíttibhyām
चित्तिभ्यः
cíttibhyaḥ
Ablative चित्तेः / चित्त्याः² / चित्त्यै³
cítteḥ / cíttyāḥ² / cíttyai³
चित्तिभ्याम्
cíttibhyām
चित्तिभ्यः
cíttibhyaḥ
Genitive चित्तेः / चित्त्याः² / चित्त्यै³
cítteḥ / cíttyāḥ² / cíttyai³
चित्त्योः
cíttyoḥ
चित्तीनाम्
cíttīnām
Locative चित्तौ / चित्त्याम्² / चित्ता¹
cíttau / cíttyām² / cíttā¹
चित्त्योः
cíttyoḥ
चित्तिषु
cíttiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit

References

edit