चित्राङ्गद

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of चित्र (chitrá, bright) +‎ अङ्गद (aṅgada, armband)

Pronunciation

edit

Proper noun

edit

चित्राङ्गद (citrāṅgada) stemm

  1. (Hinduism) Chitrāngada, son of Shantanu and सत्यवती, brother of विचित्रवीर्य.

Declension

edit
Masculine a-stem declension of चित्राङ्गद (citrāṅgada)
Singular Dual Plural
Nominative चित्राङ्गदः
citrāṅgadaḥ
चित्राङ्गदौ / चित्राङ्गदा¹
citrāṅgadau / citrāṅgadā¹
चित्राङ्गदाः / चित्राङ्गदासः¹
citrāṅgadāḥ / citrāṅgadāsaḥ¹
Vocative चित्राङ्गद
citrāṅgada
चित्राङ्गदौ / चित्राङ्गदा¹
citrāṅgadau / citrāṅgadā¹
चित्राङ्गदाः / चित्राङ्गदासः¹
citrāṅgadāḥ / citrāṅgadāsaḥ¹
Accusative चित्राङ्गदम्
citrāṅgadam
चित्राङ्गदौ / चित्राङ्गदा¹
citrāṅgadau / citrāṅgadā¹
चित्राङ्गदान्
citrāṅgadān
Instrumental चित्राङ्गदेन
citrāṅgadena
चित्राङ्गदाभ्याम्
citrāṅgadābhyām
चित्राङ्गदैः / चित्राङ्गदेभिः¹
citrāṅgadaiḥ / citrāṅgadebhiḥ¹
Dative चित्राङ्गदाय
citrāṅgadāya
चित्राङ्गदाभ्याम्
citrāṅgadābhyām
चित्राङ्गदेभ्यः
citrāṅgadebhyaḥ
Ablative चित्राङ्गदात्
citrāṅgadāt
चित्राङ्गदाभ्याम्
citrāṅgadābhyām
चित्राङ्गदेभ्यः
citrāṅgadebhyaḥ
Genitive चित्राङ्गदस्य
citrāṅgadasya
चित्राङ्गदयोः
citrāṅgadayoḥ
चित्राङ्गदानाम्
citrāṅgadānām
Locative चित्राङ्गदे
citrāṅgade
चित्राङ्गदयोः
citrāṅgadayoḥ
चित्राङ्गदेषु
citrāṅgadeṣu
Notes
  • ¹Vedic