छच्छिका

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Of unknown, possibly substrate, origin. Compare Pashto چکه (čaka, curd, buttermilk). Unrelated to Latin cāseus (cheese), despite phonetic and semantic similarity.[1]

Pronunciation

edit

Noun

edit

छच्छिका (chacchikā) stemf [1]

  1. buttermilk

Declension

edit
Feminine ā-stem declension of छच्छिका (chacchikā)
Singular Dual Plural
Nominative छच्छिका
chacchikā
छच्छिके
chacchike
छच्छिकाः
chacchikāḥ
Vocative छच्छिके
chacchike
छच्छिके
chacchike
छच्छिकाः
chacchikāḥ
Accusative छच्छिकाम्
chacchikām
छच्छिके
chacchike
छच्छिकाः
chacchikāḥ
Instrumental छच्छिकया / छच्छिका¹
chacchikayā / chacchikā¹
छच्छिकाभ्याम्
chacchikābhyām
छच्छिकाभिः
chacchikābhiḥ
Dative छच्छिकायै
chacchikāyai
छच्छिकाभ्याम्
chacchikābhyām
छच्छिकाभ्यः
chacchikābhyaḥ
Ablative छच्छिकायाः / छच्छिकायै²
chacchikāyāḥ / chacchikāyai²
छच्छिकाभ्याम्
chacchikābhyām
छच्छिकाभ्यः
chacchikābhyaḥ
Genitive छच्छिकायाः / छच्छिकायै²
chacchikāyāḥ / chacchikāyai²
छच्छिकयोः
chacchikayoḥ
छच्छिकानाम्
chacchikānām
Locative छच्छिकायाम्
chacchikāyām
छच्छिकयोः
chacchikayoḥ
छच्छिकासु
chacchikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit
  1. 1.0 1.1 Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 200