Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Derived from Proto-Indo-European *ǵénh₁trih₂ in the strong cases, and cognate to Latin genitrīx, genetrīx, Ancient Greek γενέτειρα (genéteira). Doublet of जात्री (jātrī́), derived from the oblique cases.

Pronunciation

edit

Noun

edit

जनित्री (jánitrī) stemf

  1. a mother, genetrix

Declension

edit
Feminine ī-stem declension of जनित्री
singular dual plural
nominative जनित्री (jánitrī) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्र्यः (jánitryaḥ)
जनित्रीः¹ (jánitrīḥ¹)
vocative जनित्रि (jánitri) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्र्यः (jánitryaḥ)
जनित्रीः¹ (jánitrīḥ¹)
accusative जनित्रीम् (jánitrīm) जनित्र्यौ (jánitryau)
जनित्री¹ (jánitrī¹)
जनित्रीः (jánitrīḥ)
instrumental जनित्र्या (jánitryā) जनित्रीभ्याम् (jánitrībhyām) जनित्रीभिः (jánitrībhiḥ)
dative जनित्र्यै (jánitryai) जनित्रीभ्याम् (jánitrībhyām) जनित्रीभ्यः (jánitrībhyaḥ)
ablative जनित्र्याः (jánitryāḥ)
जनित्र्यै² (jánitryai²)
जनित्रीभ्याम् (jánitrībhyām) जनित्रीभ्यः (jánitrībhyaḥ)
genitive जनित्र्याः (jánitryāḥ)
जनित्र्यै² (jánitryai²)
जनित्र्योः (jánitryoḥ) जनित्रीणाम् (jánitrīṇām)
locative जनित्र्याम् (jánitryām) जनित्र्योः (jánitryoḥ) जनित्रीषु (jánitrīṣu)
  • ¹Vedic
  • ²Brāhmaṇas