जनिमन्

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *ȷ́ánHma, from Proto-Indo-Iranian *ȷ́ánHma, from Proto-Indo-European *ǵénh₁mn̥; cognate with Latin genimen. By surface analysis, जन् (jan) +‎ -मन् (-man).

Pronunciation edit

Noun edit

जनिमन् (jániman) stemn

  1. generation
  2. birth
  3. origin

Declension edit

Neuter an-stem declension of जनिमन् (jániman)
Singular Dual Plural
Nominative जनिम
jánima
जनिम्नी / जनिमनी
jánimnī / jánimanī
जनिमानि / जनिम¹ / जनिमा¹
jánimāni / jánima¹ / jánimā¹
Vocative जनिमन् / जनिम
jániman / jánima
जनिम्नी / जनिमनी
jánimnī / jánimanī
जनिमानि / जनिम¹ / जनिमा¹
jánimāni / jánima¹ / jánimā¹
Accusative जनिम
jánima
जनिम्नी / जनिमनी
jánimnī / jánimanī
जनिमानि / जनिम¹ / जनिमा¹
jánimāni / jánima¹ / jánimā¹
Instrumental जनिम्ना
jánimnā
जनिमभ्याम्
jánimabhyām
जनिमभिः
jánimabhiḥ
Dative जनिम्ने
jánimne
जनिमभ्याम्
jánimabhyām
जनिमभ्यः
jánimabhyaḥ
Ablative जनिम्नः
jánimnaḥ
जनिमभ्याम्
jánimabhyām
जनिमभ्यः
jánimabhyaḥ
Genitive जनिम्नः
jánimnaḥ
जनिम्नोः
jánimnoḥ
जनिम्नाम्
jánimnām
Locative जनिम्नि / जनिमनि / जनिमन्¹
jánimni / jánimani / jániman¹
जनिम्नोः
jánimnoḥ
जनिमसु
jánimasu
Notes
  • ¹Vedic

References edit