Sanskrit edit

Etymology edit

From Proto-Indo-European *ǵenh₁-ús, from the root *ǵenh₁-.

Pronunciation edit

Noun edit

जनुस् (janús) root formm or n

  1. birth , production , descent
  2. birthplace
  3. nativity
  4. a creature , being
  5. creation
  6. genus , class , kind

Declension edit

Masculine us-stem declension of जनुस् (janús)
Singular Dual Plural
Nominative जनुः
janúḥ
जनुषौ / जनुषा¹
janúṣau / janúṣā¹
जनुषः
janúṣaḥ
Vocative जनुः
janúḥ
जनुषौ / जनुषा¹
jánuṣau / jánuṣā¹
जनुषः
jánuṣaḥ
Accusative जनुषम्
janúṣam
जनुषौ / जनुषा¹
janúṣau / janúṣā¹
जनुषः
janúṣaḥ
Instrumental जनुषा
janúṣā
जनुर्भ्याम्
janúrbhyām
जनुर्भिः
janúrbhiḥ
Dative जनुषे
janúṣe
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Ablative जनुषः
janúṣaḥ
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Genitive जनुषः
janúṣaḥ
जनुषोः
janúṣoḥ
जनुषाम्
janúṣām
Locative जनुषि
janúṣi
जनुषोः
janúṣoḥ
जनुःषु
janúḥṣu
Notes
  • ¹Vedic
Neuter us-stem declension of जनुस् (janús)
Singular Dual Plural
Nominative जनुः
janúḥ
जनुषी
janúṣī
जनूंषि
janū́ṃṣi
Vocative जनुः
janúḥ
जनुषी
jánuṣī
जनूंषि
jánūṃṣi
Accusative जनुः
janúḥ
जनुषी
janúṣī
जनूंषि
janū́ṃṣi
Instrumental जनुषा
janúṣā
जनुर्भ्याम्
janúrbhyām
जनुर्भिः
janúrbhiḥ
Dative जनुषे
janúṣe
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Ablative जनुषः
janúṣaḥ
जनुर्भ्याम्
janúrbhyām
जनुर्भ्यः
janúrbhyaḥ
Genitive जनुषः
janúṣaḥ
जनुषोः
janúṣoḥ
जनुषाम्
janúṣām
Locative जनुषि
janúṣi
जनुषोः
janúṣoḥ
जनुःषु
janúḥṣu