Sanskrit edit

Etymology edit

Ultimately from Proto-Indo-European *ǵenh₁-.

This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation edit

Noun edit

जनू (janū́) stemf

  1. birth , production , descent

Declension edit

Feminine ū-stem declension of जनू (janū́)
Singular Dual Plural
Nominative जनूः
janū́ḥ
जन्वौ / जनू¹
janvaù / janū́¹
जन्वः / जनूः¹
janvàḥ / janū́ḥ¹
Vocative जनु
jánu
जन्वौ / जनू¹
jánvau / jánū¹
जन्वः / जनूः¹
jánvaḥ / jánūḥ¹
Accusative जनूम्
janū́m
जन्वौ / जनू¹
janvaù / janū́¹
जनूः
janū́ḥ
Instrumental जन्वा
janvā́
जनूभ्याम्
janū́bhyām
जनूभिः
janū́bhiḥ
Dative जन्वै
janvaí
जनूभ्याम्
janū́bhyām
जनूभ्यः
janū́bhyaḥ
Ablative जन्वाः / जन्वै²
janvā́ḥ / janvaí²
जनूभ्याम्
janū́bhyām
जनूभ्यः
janū́bhyaḥ
Genitive जन्वाः / जन्वै²
janvā́ḥ / janvaí²
जन्वोः
janvóḥ
जनूनाम्
janū́nām
Locative जन्वाम्
janvā́m
जन्वोः
janvóḥ
जनूषु
janū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms edit