Sanskrit edit

 
English Wikipedia has an article on:
Wikipedia

Alternative scripts edit

Pronunciation edit

Adjective edit

जातक (jātaka) stem

  1. (at the end of compounds) engendered by, born under (an asterism) (Mn. ix, 143; Cāṇ.)

Declension edit

Masculine a-stem declension of जातक (jātaka)
Singular Dual Plural
Nominative जातकः
jātakaḥ
जातकौ / जातका¹
jātakau / jātakā¹
जातकाः / जातकासः¹
jātakāḥ / jātakāsaḥ¹
Vocative जातक
jātaka
जातकौ / जातका¹
jātakau / jātakā¹
जातकाः / जातकासः¹
jātakāḥ / jātakāsaḥ¹
Accusative जातकम्
jātakam
जातकौ / जातका¹
jātakau / jātakā¹
जातकान्
jātakān
Instrumental जातकेन
jātakena
जातकाभ्याम्
jātakābhyām
जातकैः / जातकेभिः¹
jātakaiḥ / jātakebhiḥ¹
Dative जातकाय
jātakāya
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Ablative जातकात्
jātakāt
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Genitive जातकस्य
jātakasya
जातकयोः
jātakayoḥ
जातकानाम्
jātakānām
Locative जातके
jātake
जातकयोः
jātakayoḥ
जातकेषु
jātakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जातका (jātakā)
Singular Dual Plural
Nominative जातका
jātakā
जातके
jātake
जातकाः
jātakāḥ
Vocative जातके
jātake
जातके
jātake
जातकाः
jātakāḥ
Accusative जातकाम्
jātakām
जातके
jātake
जातकाः
jātakāḥ
Instrumental जातकया / जातका¹
jātakayā / jātakā¹
जातकाभ्याम्
jātakābhyām
जातकाभिः
jātakābhiḥ
Dative जातकायै
jātakāyai
जातकाभ्याम्
jātakābhyām
जातकाभ्यः
jātakābhyaḥ
Ablative जातकायाः / जातकायै²
jātakāyāḥ / jātakāyai²
जातकाभ्याम्
jātakābhyām
जातकाभ्यः
jātakābhyaḥ
Genitive जातकायाः / जातकायै²
jātakāyāḥ / jātakāyai²
जातकयोः
jātakayoḥ
जातकानाम्
jātakānām
Locative जातकायाम्
jātakāyām
जातकयोः
jātakayoḥ
जातकासु
jātakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जातक (jātaka)
Singular Dual Plural
Nominative जातकम्
jātakam
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Vocative जातक
jātaka
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Accusative जातकम्
jātakam
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Instrumental जातकेन
jātakena
जातकाभ्याम्
jātakābhyām
जातकैः / जातकेभिः¹
jātakaiḥ / jātakebhiḥ¹
Dative जातकाय
jātakāya
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Ablative जातकात्
jātakāt
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Genitive जातकस्य
jātakasya
जातकयोः
jātakayoḥ
जातकानाम्
jātakānām
Locative जातके
jātake
जातकयोः
jātakayoḥ
जातकेषु
jātakeṣu
Notes
  • ¹Vedic

Noun edit

जातक (jātaka) stemm

  1. a newborn child (Kauś.)
  2. a mendicant (L.)

Declension edit

Masculine a-stem declension of जातक (jātaka)
Singular Dual Plural
Nominative जातकः
jātakaḥ
जातकौ / जातका¹
jātakau / jātakā¹
जातकाः / जातकासः¹
jātakāḥ / jātakāsaḥ¹
Vocative जातक
jātaka
जातकौ / जातका¹
jātakau / jātakā¹
जातकाः / जातकासः¹
jātakāḥ / jātakāsaḥ¹
Accusative जातकम्
jātakam
जातकौ / जातका¹
jātakau / jātakā¹
जातकान्
jātakān
Instrumental जातकेन
jātakena
जातकाभ्याम्
jātakābhyām
जातकैः / जातकेभिः¹
jātakaiḥ / jātakebhiḥ¹
Dative जातकाय
jātakāya
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Ablative जातकात्
jātakāt
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Genitive जातकस्य
jātakasya
जातकयोः
jātakayoḥ
जातकानाम्
jātakānām
Locative जातके
jātake
जातकयोः
jātakayoḥ
जातकेषु
jātakeṣu
Notes
  • ¹Vedic

Noun edit

जातक (jātaka) stemn

  1. Abbreviation of जातकर्मन् (jātakarman). (MBh. i, 949; BhP. v, 14, 33)
  2. nativity, astrological calculation of a nativity (VarBṛ. xxvi, 3; BhP. i; Kathās. lxxii, 192; Rājat. vii, 1730)
  3. jataka, the story of previous reincarnations of Gautama Buddha (Buddh.; Kathās. lxxii, 120)
  4. (at the end of compounds, after numerals) an aggregate of similar things
    चतुर्जातकcaturjātakaan aggregate of four substances

Declension edit

Neuter a-stem declension of जातक (jātaka)
Singular Dual Plural
Nominative जातकम्
jātakam
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Vocative जातक
jātaka
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Accusative जातकम्
jātakam
जातके
jātake
जातकानि / जातका¹
jātakāni / jātakā¹
Instrumental जातकेन
jātakena
जातकाभ्याम्
jātakābhyām
जातकैः / जातकेभिः¹
jātakaiḥ / jātakebhiḥ¹
Dative जातकाय
jātakāya
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Ablative जातकात्
jātakāt
जातकाभ्याम्
jātakābhyām
जातकेभ्यः
jātakebhyaḥ
Genitive जातकस्य
jātakasya
जातकयोः
jātakayoḥ
जातकानाम्
jātakānām
Locative जातके
jātake
जातकयोः
jātakayoḥ
जातकेषु
jātakeṣu
Notes
  • ¹Vedic

Descendants edit

References edit