Sanskrit

edit

Pronunciation

edit

Noun

edit

जानि (jā́ni) stemf

  1. wife
  2. (ā-) birth, descent
    tisrá ājā́nīr uṣásas te agne

Declension

edit
Feminine i-stem declension of जानि (jā́ni)
Singular Dual Plural
Nominative जानिः
jā́niḥ
जानी
jā́nī
जानयः
jā́nayaḥ
Vocative जाने
jā́ne
जानी
jā́nī
जानयः
jā́nayaḥ
Accusative जानिम्
jā́nim
जानी
jā́nī
जानीः
jā́nīḥ
Instrumental जान्या / जानी¹
jā́nyā / jā́nī¹
जानिभ्याम्
jā́nibhyām
जानिभिः
jā́nibhiḥ
Dative जानये / जान्यै² / जानी¹
jā́naye / jā́nyai² / jā́nī¹
जानिभ्याम्
jā́nibhyām
जानिभ्यः
jā́nibhyaḥ
Ablative जानेः / जान्याः² / जान्यै³
jā́neḥ / jā́nyāḥ² / jā́nyai³
जानिभ्याम्
jā́nibhyām
जानिभ्यः
jā́nibhyaḥ
Genitive जानेः / जान्याः² / जान्यै³
jā́neḥ / jā́nyāḥ² / jā́nyai³
जान्योः
jā́nyoḥ
जानीनाम्
jā́nīnām
Locative जानौ / जान्याम्² / जाना¹
jā́nau / jā́nyām² / jā́nā¹
जान्योः
jā́nyoḥ
जानिषु
jā́niṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas