जीर्यति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *ȷ́ŕ̥Hyati, from Proto-Indo-European *ǵerh₂- (to grow old). Cognate to Khotanese ysīr- (to grow old).

Pronunciation

edit

Verb

edit

जीर्यति (jī́ryati) third-singular indicative (class 4, type P, root जॄ)

  1. to grow old, become aged
  2. to decay, wither, become worn
  3. to dissolve, break down

Conjugation

edit
Present: जीर्यति (jī́ryati), जीर्यते (jī́ryate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जीर्यति
jī́ryati
जीर्यतः
jī́ryataḥ
जीर्यन्ति
jī́ryanti
जीर्यते
jī́ryate
जीर्येते
jī́ryete
जीर्यन्ते
jī́ryante
Second जीर्यसि
jī́ryasi
जीर्यथः
jī́ryathaḥ
जीर्यथ
jī́ryatha
जीर्यसे
jī́ryase
जीर्येथे
jī́ryethe
जीर्यध्वे
jī́ryadhve
First जीर्यामि
jī́ryāmi
जीर्यावः
jī́ryāvaḥ
जीर्यामः / जीर्यामसि¹
jī́ryāmaḥ / jī́ryāmasi¹
जीर्ये
jī́rye
जीर्यावहे
jī́ryāvahe
जीर्यामहे
jī́ryāmahe
Imperative
Third जीर्यतु
jī́ryatu
जीर्यताम्
jī́ryatām
जीर्यन्तु
jī́ryantu
जीर्यताम्
jī́ryatām
जीर्येताम्
jī́ryetām
जीर्यन्ताम्
jī́ryantām
Second जीर्य
jī́rya
जीर्यतम्
jī́ryatam
जीर्यत
jī́ryata
जीर्यस्व
jī́ryasva
जीर्येथाम्
jī́ryethām
जीर्यध्वम्
jī́ryadhvam
First जीर्याणि
jī́ryāṇi
जीर्याव
jī́ryāva
जीर्याम
jī́ryāma
जीर्यै
jī́ryai
जीर्यावहै
jī́ryāvahai
जीर्यामहै
jī́ryāmahai
Optative/Potential
Third जीर्येत्
jī́ryet
जीर्येताम्
jī́ryetām
जीर्येयुः
jī́ryeyuḥ
जीर्येत
jī́ryeta
जीर्येयाताम्
jī́ryeyātām
जीर्येरन्
jī́ryeran
Second जीर्येः
jī́ryeḥ
जीर्येतम्
jī́ryetam
जीर्येत
jī́ryeta
जीर्येथाः
jī́ryethāḥ
जीर्येयाथाम्
jī́ryeyāthām
जीर्येध्वम्
jī́ryedhvam
First जीर्येयम्
jī́ryeyam
जीर्येव
jī́ryeva
जीर्येम
jī́ryema
जीर्येय
jī́ryeya
जीर्येवहि
jī́ryevahi
जीर्येमहि
jī́ryemahi
Subjunctive
Third जीर्यात् / जीर्याति
jī́ryāt / jī́ryāti
जीर्यातः
jī́ryātaḥ
जीर्यान्
jī́ryān
जीर्याते / जीर्यातै
jī́ryāte / jī́ryātai
जीर्यैते
jī́ryaite
जीर्यन्त / जीर्यान्तै
jī́ryanta / jī́ryāntai
Second जीर्याः / जीर्यासि
jī́ryāḥ / jī́ryāsi
जीर्याथः
jī́ryāthaḥ
जीर्याथ
jī́ryātha
जीर्यासे / जीर्यासै
jī́ryāse / jī́ryāsai
जीर्यैथे
jī́ryaithe
जीर्याध्वै
jī́ryādhvai
First जीर्याणि
jī́ryāṇi
जीर्याव
jī́ryāva
जीर्याम
jī́ryāma
जीर्यै
jī́ryai
जीर्यावहै
jī́ryāvahai
जीर्यामहै
jī́ryāmahai
Participles
जीर्यत्
jī́ryat
जीर्यमाण
jī́ryamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अजीर्यत् (ájīryat), अजीर्यत (ájīryata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीर्यत्
ájīryat
अजीर्यताम्
ájīryatām
अजीर्यन्
ájīryan
अजीर्यत
ájīryata
अजीर्येताम्
ájīryetām
अजीर्यन्त
ájīryanta
Second अजीर्यः
ájīryaḥ
अजीर्यतम्
ájīryatam
अजीर्यत
ájīryata
अजीर्यथाः
ájīryathāḥ
अजीर्येथाम्
ájīryethām
अजीर्यध्वम्
ájīryadhvam
First अजीर्यम्
ájīryam
अजीर्याव
ájīryāva
अजीर्याम
ájīryāma
अजीर्ये
ájīrye
अजीर्यावहि
ájīryāvahi
अजीर्यामहि
ájīryāmahi

References

edit