जीवयति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जीवयति (jīvayati) third-singular indicative (causative, root जीव्)

  1. makes alive, restores to life, vivify
  2. supports life, keeps alive
  3. nourishes, brings up

Conjugation

edit
Present: जीवयति (jīváyati), जीवयते (jīváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जीवयति
jīváyati
जीवयतः
jīváyataḥ
जीवयन्ति
jīváyanti
जीवयते
jīváyate
जीवयेते
jīváyete
जीवयन्ते
jīváyante
Second जीवयसि
jīváyasi
जीवयथः
jīváyathaḥ
जीवयथ
jīváyatha
जीवयसे
jīváyase
जीवयेथे
jīváyethe
जीवयध्वे
jīváyadhve
First जीवयामि
jīváyāmi
जीवयावः
jīváyāvaḥ
जीवयामः / जीवयामसि¹
jīváyāmaḥ / jīváyāmasi¹
जीवये
jīváye
जीवयावहे
jīváyāvahe
जीवयामहे
jīváyāmahe
Imperative
Third जीवयतु
jīváyatu
जीवयताम्
jīváyatām
जीवयन्तु
jīváyantu
जीवयताम्
jīváyatām
जीवयेताम्
jīváyetām
जीवयन्ताम्
jīváyantām
Second जीवय
jīváya
जीवयतम्
jīváyatam
जीवयत
jīváyata
जीवयस्व
jīváyasva
जीवयेथाम्
jīváyethām
जीवयध्वम्
jīváyadhvam
First जीवयानि
jīváyāni
जीवयाव
jīváyāva
जीवयाम
jīváyāma
जीवयै
jīváyai
जीवयावहै
jīváyāvahai
जीवयामहै
jīváyāmahai
Optative/Potential
Third जीवयेत्
jīváyet
जीवयेताम्
jīváyetām
जीवयेयुः
jīváyeyuḥ
जीवयेत
jīváyeta
जीवयेयाताम्
jīváyeyātām
जीवयेरन्
jīváyeran
Second जीवयेः
jīváyeḥ
जीवयेतम्
jīváyetam
जीवयेत
jīváyeta
जीवयेथाः
jīváyethāḥ
जीवयेयाथाम्
jīváyeyāthām
जीवयेध्वम्
jīváyedhvam
First जीवयेयम्
jīváyeyam
जीवयेव
jīváyeva
जीवयेम
jīváyema
जीवयेय
jīváyeya
जीवयेवहि
jīváyevahi
जीवयेमहि
jīváyemahi
Subjunctive
Third जीवयाति / जीवयात्
jīváyāti / jīváyāt
जीवयातः
jīváyātaḥ
जीवयान्
jīváyān
जीवयाते / जीवयातै
jīváyāte / jīváyātai
जीवयैते
jīváyaite
जीवयन्त / जीवयान्तै
jīváyanta / jīváyāntai
Second जीवयासि / जीवयाः
jīváyāsi / jīváyāḥ
जीवयाथः
jīváyāthaḥ
जीवयाथ
jīváyātha
जीवयासे / जीवयासै
jīváyāse / jīváyāsai
जीवयैथे
jīváyaithe
जीवयाध्वै
jīváyādhvai
First जीवयानि
jīváyāni
जीवयाव
jīváyāva
जीवयाम
jīváyāma
जीवयै
jīváyai
जीवयावहै
jīváyāvahai
जीवयामहै
jīváyāmahai
Participles
जीवयत्
jīváyat
जीवयमान / जीवयान²
jīváyamāna / jīvayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अजीवयत् (ájīvayat), अजीवयत (ájīvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीवयत्
ájīvayat
अजीवयताम्
ájīvayatām
अजीवयन्
ájīvayan
अजीवयत
ájīvayata
अजीवयेताम्
ájīvayetām
अजीवयन्त
ájīvayanta
Second अजीवयः
ájīvayaḥ
अजीवयतम्
ájīvayatam
अजीवयत
ájīvayata
अजीवयथाः
ájīvayathāḥ
अजीवयेथाम्
ájīvayethām
अजीवयध्वम्
ájīvayadhvam
First अजीवयम्
ájīvayam
अजीवयाव
ájīvayāva
अजीवयाम
ájīvayāma
अजीवये
ájīvaye
अजीवयावहि
ájīvayāvahi
अजीवयामहि
ájīvayāmahi

References

edit