जीवापयति

Sanskrit

edit

Pronunciation

edit

Verb

edit

जीवापयति (jīvāpayati) third-singular indicative (causative, root जीव्)

  1. Alternative form of जीवयति (jīvayati)

Conjugation

edit
Present: जीवापयति (jīvāpáyati), जीवापयते (jīvāpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जीवापयति
jīvāpáyati
जीवापयतः
jīvāpáyataḥ
जीवापयन्ति
jīvāpáyanti
जीवापयते
jīvāpáyate
जीवापयेते
jīvāpáyete
जीवापयन्ते
jīvāpáyante
Second जीवापयसि
jīvāpáyasi
जीवापयथः
jīvāpáyathaḥ
जीवापयथ
jīvāpáyatha
जीवापयसे
jīvāpáyase
जीवापयेथे
jīvāpáyethe
जीवापयध्वे
jīvāpáyadhve
First जीवापयामि
jīvāpáyāmi
जीवापयावः
jīvāpáyāvaḥ
जीवापयामः / जीवापयामसि¹
jīvāpáyāmaḥ / jīvāpáyāmasi¹
जीवापये
jīvāpáye
जीवापयावहे
jīvāpáyāvahe
जीवापयामहे
jīvāpáyāmahe
Imperative
Third जीवापयतु
jīvāpáyatu
जीवापयताम्
jīvāpáyatām
जीवापयन्तु
jīvāpáyantu
जीवापयताम्
jīvāpáyatām
जीवापयेताम्
jīvāpáyetām
जीवापयन्ताम्
jīvāpáyantām
Second जीवापय
jīvāpáya
जीवापयतम्
jīvāpáyatam
जीवापयत
jīvāpáyata
जीवापयस्व
jīvāpáyasva
जीवापयेथाम्
jīvāpáyethām
जीवापयध्वम्
jīvāpáyadhvam
First जीवापयानि
jīvāpáyāni
जीवापयाव
jīvāpáyāva
जीवापयाम
jīvāpáyāma
जीवापयै
jīvāpáyai
जीवापयावहै
jīvāpáyāvahai
जीवापयामहै
jīvāpáyāmahai
Optative/Potential
Third जीवापयेत्
jīvāpáyet
जीवापयेताम्
jīvāpáyetām
जीवापयेयुः
jīvāpáyeyuḥ
जीवापयेत
jīvāpáyeta
जीवापयेयाताम्
jīvāpáyeyātām
जीवापयेरन्
jīvāpáyeran
Second जीवापयेः
jīvāpáyeḥ
जीवापयेतम्
jīvāpáyetam
जीवापयेत
jīvāpáyeta
जीवापयेथाः
jīvāpáyethāḥ
जीवापयेयाथाम्
jīvāpáyeyāthām
जीवापयेध्वम्
jīvāpáyedhvam
First जीवापयेयम्
jīvāpáyeyam
जीवापयेव
jīvāpáyeva
जीवापयेम
jīvāpáyema
जीवापयेय
jīvāpáyeya
जीवापयेवहि
jīvāpáyevahi
जीवापयेमहि
jīvāpáyemahi
Subjunctive
Third जीवापयाति / जीवापयात्
jīvāpáyāti / jīvāpáyāt
जीवापयातः
jīvāpáyātaḥ
जीवापयान्
jīvāpáyān
जीवापयाते / जीवापयातै
jīvāpáyāte / jīvāpáyātai
जीवापयैते
jīvāpáyaite
जीवापयन्त / जीवापयान्तै
jīvāpáyanta / jīvāpáyāntai
Second जीवापयासि / जीवापयाः
jīvāpáyāsi / jīvāpáyāḥ
जीवापयाथः
jīvāpáyāthaḥ
जीवापयाथ
jīvāpáyātha
जीवापयासे / जीवापयासै
jīvāpáyāse / jīvāpáyāsai
जीवापयैथे
jīvāpáyaithe
जीवापयाध्वै
jīvāpáyādhvai
First जीवापयानि
jīvāpáyāni
जीवापयाव
jīvāpáyāva
जीवापयाम
jīvāpáyāma
जीवापयै
jīvāpáyai
जीवापयावहै
jīvāpáyāvahai
जीवापयामहै
jīvāpáyāmahai
Participles
जीवापयत्
jīvāpáyat
जीवापयमान / जीवापयान²
jīvāpáyamāna / jīvāpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अजीवापयत् (ájīvāpayat), अजीवापयत (ájīvāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीवापयत्
ájīvāpayat
अजीवापयताम्
ájīvāpayatām
अजीवापयन्
ájīvāpayan
अजीवापयत
ájīvāpayata
अजीवापयेताम्
ájīvāpayetām
अजीवापयन्त
ájīvāpayanta
Second अजीवापयः
ájīvāpayaḥ
अजीवापयतम्
ájīvāpayatam
अजीवापयत
ájīvāpayata
अजीवापयथाः
ájīvāpayathāḥ
अजीवापयेथाम्
ájīvāpayethām
अजीवापयध्वम्
ájīvāpayadhvam
First अजीवापयम्
ájīvāpayam
अजीवापयाव
ájīvāpayāva
अजीवापयाम
ájīvāpayāma
अजीवापये
ájīvāpaye
अजीवापयावहि
ájīvāpayāvahi
अजीवापयामहि
ájīvāpayāmahi

Descendants

edit

References

edit