ज्ञातृ

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root ज्ञा (jñā) +‎ -तृ (-tṛ).

Pronunciation edit

Noun edit

ज्ञातृ (jñātṛ) stemm or f by sense (root ज्ञा)

  1. one who knows or understands, a knower
  2. an acquaintance, (hence) a surety
  3. a witness

Declension edit

Masculine ṛ-stem declension of ज्ञातृ (jñātṛ)
Singular Dual Plural
Nominative ज्ञाता
jñātā
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातारः
jñātāraḥ
Vocative ज्ञातः
jñātaḥ
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातारः
jñātāraḥ
Accusative ज्ञातारम्
jñātāram
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातॄन्
jñātṝn
Instrumental ज्ञात्रा
jñātrā
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभिः
jñātṛbhiḥ
Dative ज्ञात्रे
jñātre
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Ablative ज्ञातुः
jñātuḥ
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Genitive ज्ञातुः
jñātuḥ
ज्ञात्रोः
jñātroḥ
ज्ञातॄणाम्
jñātṝṇām
Locative ज्ञातरि
jñātari
ज्ञात्रोः
jñātroḥ
ज्ञातृषु
jñātṛṣu
Notes
  • ¹Vedic
Feminine ṛ-stem declension of ज्ञातृ (jñātṛ)
Singular Dual Plural
Nominative ज्ञाता
jñātā
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातारः
jñātāraḥ
Vocative ज्ञातः
jñātaḥ
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातारः
jñātāraḥ
Accusative ज्ञातारम्
jñātāram
ज्ञातारौ / ज्ञातारा¹
jñātārau / jñātārā¹
ज्ञातॄः
jñātṝḥ
Instrumental ज्ञात्रा
jñātrā
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभिः
jñātṛbhiḥ
Dative ज्ञात्रे
jñātre
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Ablative ज्ञातुः
jñātuḥ
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Genitive ज्ञातुः
jñātuḥ
ज्ञात्रोः
jñātroḥ
ज्ञातॄणाम्
jñātṝṇām
Locative ज्ञातरि
jñātari
ज्ञात्रोः
jñātroḥ
ज्ञातृषु
jñātṛṣu
Notes
  • ¹Vedic
Neuter ṛ-stem declension of ज्ञातृ (jñātṛ)
Singular Dual Plural
Nominative ज्ञातृ
jñātṛ
ज्ञातृणी
jñātṛṇī
ज्ञातॄणि
jñātṝṇi
Vocative ज्ञातृ / ज्ञातः
jñātṛ / jñātaḥ
ज्ञातृणी
jñātṛṇī
ज्ञातॄणि
jñātṝṇi
Accusative ज्ञातृ
jñātṛ
ज्ञातृणी
jñātṛṇī
ज्ञातॄणि
jñātṝṇi
Instrumental ज्ञातृणा
jñātṛṇā
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभिः
jñātṛbhiḥ
Dative ज्ञातृणे
jñātṛṇe
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Ablative ज्ञातृणः
jñātṛṇaḥ
ज्ञातृभ्याम्
jñātṛbhyām
ज्ञातृभ्यः
jñātṛbhyaḥ
Genitive ज्ञातृणः
jñātṛṇaḥ
ज्ञातृणोः
jñātṛṇoḥ
ज्ञातॄणाम्
jñātṝṇām
Locative ज्ञातृणि
jñātṛṇi
ज्ञातृणोः
jñātṛṇoḥ
ज्ञातृषु
jñātṛṣu

Descendants edit

  • Hindi: ज्ञाता (jñātā) (learned)

References edit