ज्ञापक

Sanskrit edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation edit

Noun edit

ज्ञापक (jñāpaka) stem?

  1. A teacher
  2. A commander a master
  3. A master of requests an officer of the court of an Indian prince

Declension edit

Masculine a-stem declension of ज्ञापक (jñāpaka)
Singular Dual Plural
Nominative ज्ञापकः
jñāpakaḥ
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकाः / ज्ञापकासः¹
jñāpakāḥ / jñāpakāsaḥ¹
Vocative ज्ञापक
jñāpaka
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकाः / ज्ञापकासः¹
jñāpakāḥ / jñāpakāsaḥ¹
Accusative ज्ञापकम्
jñāpakam
ज्ञापकौ / ज्ञापका¹
jñāpakau / jñāpakā¹
ज्ञापकान्
jñāpakān
Instrumental ज्ञापकेन
jñāpakena
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकैः / ज्ञापकेभिः¹
jñāpakaiḥ / jñāpakebhiḥ¹
Dative ज्ञापकाय
jñāpakāya
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकेभ्यः
jñāpakebhyaḥ
Ablative ज्ञापकात्
jñāpakāt
ज्ञापकाभ्याम्
jñāpakābhyām
ज्ञापकेभ्यः
jñāpakebhyaḥ
Genitive ज्ञापकस्य
jñāpakasya
ज्ञापकयोः
jñāpakayoḥ
ज्ञापकानाम्
jñāpakānām
Locative ज्ञापके
jñāpake
ज्ञापकयोः
jñāpakayoḥ
ज्ञापकेषु
jñāpakeṣu
Notes
  • ¹Vedic

References edit

  • Apte, Macdonell (2022) “ज्ञापक”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]