ज्ञायते

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

ज्ञा (jñā) +‎ -यते (-yate).

Pronunciation

edit

Verb

edit

ज्ञायते (jñāyáte) third-singular present indicative (root ज्ञा, passive)

  1. third-person singular present passive indicative of ज्ञा (√jñā)

Conjugation

edit
Present: ज्ञायते (jñāyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ज्ञायते
jñāyáte
ज्ञायेते
jñāyéte
ज्ञायन्ते
jñāyánte
Second -
-
-
-
-
-
ज्ञायसे
jñāyáse
ज्ञायेथे
jñāyéthe
ज्ञायध्वे
jñāyádhve
First -
-
-
-
-
-
ज्ञाये
jñāyé
ज्ञायावहे
jñāyā́vahe
ज्ञायामहे
jñāyā́mahe
Imperative
Third -
-
-
-
-
-
ज्ञायताम्
jñāyátām
ज्ञायेताम्
jñāyétām
ज्ञायन्ताम्
jñāyántām
Second -
-
-
-
-
-
ज्ञायस्व
jñāyásva
ज्ञायेथाम्
jñāyéthām
ज्ञायध्वम्
jñāyádhvam
First -
-
-
-
-
-
ज्ञायै
jñāyaí
ज्ञायावहै
jñāyā́vahai
ज्ञायामहै
jñāyā́mahai
Optative/Potential
Third -
-
-
-
-
-
ज्ञायेत
jñāyéta
ज्ञायेयाताम्
jñāyéyātām
ज्ञायेरन्
jñāyéran
Second -
-
-
-
-
-
ज्ञायेथाः
jñāyéthāḥ
ज्ञायेयाथाम्
jñāyéyāthām
ज्ञायेध्वम्
jñāyédhvam
First -
-
-
-
-
-
ज्ञायेय
jñāyéya
ज्ञायेवहि
jñāyévahi
ज्ञायेमहि
jñāyémahi
Participles
-
-
ज्ञायमान
jñāyámāna
Imperfect: अज्ञायत (ájñāyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अज्ञायत
ájñāyata
अज्ञायेताम्
ájñāyetām
अज्ञायन्त
ájñāyanta
Second -
-
-
-
-
-
अज्ञायथाः
ájñāyathāḥ
अज्ञायेथाम्
ájñāyethām
अज्ञायध्वम्
ájñāyadhvam
First -
-
-
-
-
-
अज्ञाये
ájñāye
अज्ञायावहि
ájñāyāvahi
अज्ञायामहि
ájñāyāmahi