तत्पुरुष

Sanskrit edit

Alternative scripts edit

Etymology edit

From तत् पुरुष (tat púruṣa, that man), a classic example of such a compound where "that" is being used to mean "that person's".

Noun edit

तत्पुरुष (tatpuruṣa) stemm

  1. the original or supreme spirit (one of the 5 forms of ईश्वर)
  2. (linguistics, grammar, lexicography) a class of compounds (formed like the word तत्-पुरुष, ‘his servant’) in which the last member is qualified by the first without losing (as the last member of बहु-व्रीहि compounds) its grammatical independence (whether as noun or adj. or p.)
    1. two subdivisions of these compounds are called कर्म-धारय and द्वि-गु (qq.vv.)

Declension edit

Masculine a-stem declension of तत्पुरुष (tatpuruṣa)
Singular Dual Plural
Nominative तत्पुरुषः
tatpuruṣaḥ
तत्पुरुषौ / तत्पुरुषा¹
tatpuruṣau / tatpuruṣā¹
तत्पुरुषाः / तत्पुरुषासः¹
tatpuruṣāḥ / tatpuruṣāsaḥ¹
Vocative तत्पुरुष
tatpuruṣa
तत्पुरुषौ / तत्पुरुषा¹
tatpuruṣau / tatpuruṣā¹
तत्पुरुषाः / तत्पुरुषासः¹
tatpuruṣāḥ / tatpuruṣāsaḥ¹
Accusative तत्पुरुषम्
tatpuruṣam
तत्पुरुषौ / तत्पुरुषा¹
tatpuruṣau / tatpuruṣā¹
तत्पुरुषान्
tatpuruṣān
Instrumental तत्पुरुषेण
tatpuruṣeṇa
तत्पुरुषाभ्याम्
tatpuruṣābhyām
तत्पुरुषैः / तत्पुरुषेभिः¹
tatpuruṣaiḥ / tatpuruṣebhiḥ¹
Dative तत्पुरुषाय
tatpuruṣāya
तत्पुरुषाभ्याम्
tatpuruṣābhyām
तत्पुरुषेभ्यः
tatpuruṣebhyaḥ
Ablative तत्पुरुषात्
tatpuruṣāt
तत्पुरुषाभ्याम्
tatpuruṣābhyām
तत्पुरुषेभ्यः
tatpuruṣebhyaḥ
Genitive तत्पुरुषस्य
tatpuruṣasya
तत्पुरुषयोः
tatpuruṣayoḥ
तत्पुरुषाणाम्
tatpuruṣāṇām
Locative तत्पुरुषे
tatpuruṣe
तत्पुरुषयोः
tatpuruṣayoḥ
तत्पुरुषेषु
tatpuruṣeṣu
Notes
  • ¹Vedic

Descendants edit

  • English: tatpuruṣa
  • Telugu: తత్పురుషము (tatpuruṣamu)