बहुव्रीहि

Hindi

edit

Etymology

edit

Borrowed from Sanskrit बहुव्रीहि (bahúvrīhi).

Pronunciation

edit
  • (Delhi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

Noun

edit

बहुव्रीहि (bahuvrīhim

  1. (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Bahuvrīhi compound of बहु (bahú, much) +‎ व्रीहि (vrīhí, rice).

Pronunciation

edit

Adjective

edit

बहुव्रीहि (bahuvrīhí) stem

  1. possessing much rice

Declension

edit
Masculine i-stem declension of बहुव्रीहि (bahuvrīhí)
Singular Dual Plural
Nominative बहुव्रीहिः
bahuvrīhíḥ
बहुव्रीही
bahuvrīhī́
बहुव्रीहयः
bahuvrīháyaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahuvrīhím
बहुव्रीही
bahuvrīhī́
बहुव्रीहीन्
bahuvrīhī́n
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahuvrīhíṇā / bahuvrīhyā́¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभिः
bahuvrīhíbhiḥ
Dative बहुव्रीहये
bahuvrīháye
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः¹
bahuvrīhéḥ / bahuvrīhyáḥ¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः¹
bahuvrīhéḥ / bahuvrīhyáḥ¹
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहीणाम्
bahuvrīhīṇā́m
Locative बहुव्रीहौ / बहुव्रीहा¹
bahuvrīhaú / bahuvrīhā́¹
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहिषु
bahuvrīhíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of बहुव्रीहि (bahuvrīhí)
Singular Dual Plural
Nominative बहुव्रीहिः
bahuvrīhíḥ
बहुव्रीही
bahuvrīhī́
बहुव्रीहयः
bahuvrīháyaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahuvrīhím
बहुव्रीही
bahuvrīhī́
बहुव्रीहीः
bahuvrīhī́ḥ
Instrumental बहुव्रीह्या / बहुव्रीही¹
bahuvrīhyā́ / bahuvrīhī́¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभिः
bahuvrīhíbhiḥ
Dative बहुव्रीहये / बहुव्रीह्यै² / बहुव्रीही¹
bahuvrīháye / bahuvrīhyaí² / bahuvrīhī́¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³
bahuvrīhéḥ / bahuvrīhyā́ḥ² / bahuvrīhyaí³
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्याः² / बहुव्रीह्यै³
bahuvrīhéḥ / bahuvrīhyā́ḥ² / bahuvrīhyaí³
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहीणाम्
bahuvrīhīṇā́m
Locative बहुव्रीहौ / बहुव्रीह्याम्² / बहुव्रीहा¹
bahuvrīhaú / bahuvrīhyā́m² / bahuvrīhā́¹
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहिषु
bahuvrīhíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of बहुव्रीहि (bahuvrīhí)
Singular Dual Plural
Nominative बहुव्रीहि
bahuvrīhí
बहुव्रीहिणी
bahuvrīhíṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
bahuvrīhī́ṇi / bahuvrīhí¹ / bahuvrīhī́¹
Vocative बहुव्रीहि / बहुव्रीहे
báhuvrīhi / báhuvrīhe
बहुव्रीहिणी
báhuvrīhiṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
báhuvrīhīṇi / báhuvrīhi¹ / báhuvrīhī¹
Accusative बहुव्रीहि
bahuvrīhí
बहुव्रीहिणी
bahuvrīhíṇī
बहुव्रीहीणि / बहुव्रीहि¹ / बहुव्रीही¹
bahuvrīhī́ṇi / bahuvrīhí¹ / bahuvrīhī́¹
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahuvrīhíṇā / bahuvrīhyā́¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभिः
bahuvrīhíbhiḥ
Dative बहुव्रीहिणे / बहुव्रीहये¹
bahuvrīhíṇe / bahuvrīháye¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Ablative बहुव्रीहिणः / बहुव्रीहेः¹
bahuvrīhíṇaḥ / bahuvrīhéḥ¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Genitive बहुव्रीहिणः / बहुव्रीहेः¹
bahuvrīhíṇaḥ / bahuvrīhéḥ¹
बहुव्रीहिणोः
bahuvrīhíṇoḥ
बहुव्रीहीणाम्
bahuvrīhīṇā́m
Locative बहुव्रीहिणि / बहुव्रीहौ¹ / बहुव्रीहा¹
bahuvrīhíṇi / bahuvrīhaú¹ / bahuvrīhā́¹
बहुव्रीहिणोः
bahuvrīhíṇoḥ
बहुव्रीहिषु
bahuvrīhíṣu
Notes
  • ¹Vedic

Noun

edit

बहुव्रीहि (bahuvrīhí) stemm

  1. (grammar, lexicography) bahuvrihi

Declension

edit
Masculine i-stem declension of बहुव्रीहि (bahuvrīhí)
Singular Dual Plural
Nominative बहुव्रीहिः
bahuvrīhíḥ
बहुव्रीही
bahuvrīhī́
बहुव्रीहयः
bahuvrīháyaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahuvrīhím
बहुव्रीही
bahuvrīhī́
बहुव्रीहीन्
bahuvrīhī́n
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahuvrīhíṇā / bahuvrīhyā́¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभिः
bahuvrīhíbhiḥ
Dative बहुव्रीहये
bahuvrīháye
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः¹
bahuvrīhéḥ / bahuvrīhyáḥ¹
बहुव्रीहिभ्याम्
bahuvrīhíbhyām
बहुव्रीहिभ्यः
bahuvrīhíbhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः¹
bahuvrīhéḥ / bahuvrīhyáḥ¹
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहीणाम्
bahuvrīhīṇā́m
Locative बहुव्रीहौ / बहुव्रीहा¹
bahuvrīhaú / bahuvrīhā́¹
बहुव्रीह्योः
bahuvrīhyóḥ
बहुव्रीहिषु
bahuvrīhíṣu
Notes
  • ¹Vedic

References

edit