तद्धित

Sanskrit

edit

Alternative forms

edit

Etymology

edit

तद् (tad, it) +‎ धित (dhita, satisfied)

Noun

edit

तद्धित (taddhita) stemn

  1. one's welfare (Āp., BhP.)

Declension

edit
Neuter a-stem declension of तद्धित
Nom. sg. तद्धितम् (taddhitam)
Gen. sg. तद्धितस्य (taddhitasya)
Singular Dual Plural
Nominative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Vocative तद्धित (taddhita) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Accusative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
Dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
Locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)

Noun

edit

तद्धित (taddhita) stemm

  1. a suffix forming a noun from another noun
  2. a noun formed via a suffix from another noun, a secondary or derivative noun

Declension

edit
Masculine a-stem declension of तद्धित
Nom. sg. तद्धितः (taddhitaḥ)
Gen. sg. तद्धितस्य (taddhitasya)
Singular Dual Plural
Nominative तद्धितः (taddhitaḥ) तद्धितौ (taddhitau) तद्धिताः (taddhitāḥ)
Vocative तद्धित (taddhita) तद्धितौ (taddhitau) तद्धिताः (taddhitāḥ)
Accusative तद्धितम् (taddhitam) तद्धितौ (taddhitau) तद्धितान् (taddhitān)
Instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
Dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
Locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)

References

edit