Sanskrit edit

Etymology edit

तप् (tap) +‎ -अन (-ana).

Pronunciation edit

Adjective edit

तपन (tápana) stem (root तप्)

  1. warming, burning, shining
  2. causing pain or distress

Declension edit

Masculine a-stem declension of तपन (tápana)
Singular Dual Plural
Nominative तपनः
tápanaḥ
तपनौ / तपना¹
tápanau / tápanā¹
तपनाः / तपनासः¹
tápanāḥ / tápanāsaḥ¹
Vocative तपन
tápana
तपनौ / तपना¹
tápanau / tápanā¹
तपनाः / तपनासः¹
tápanāḥ / tápanāsaḥ¹
Accusative तपनम्
tápanam
तपनौ / तपना¹
tápanau / tápanā¹
तपनान्
tápanān
Instrumental तपनेन
tápanena
तपनाभ्याम्
tápanābhyām
तपनैः / तपनेभिः¹
tápanaiḥ / tápanebhiḥ¹
Dative तपनाय
tápanāya
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Ablative तपनात्
tápanāt
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Genitive तपनस्य
tápanasya
तपनयोः
tápanayoḥ
तपनानाम्
tápanānām
Locative तपने
tápane
तपनयोः
tápanayoḥ
तपनेषु
tápaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तपना (tápanā)
Singular Dual Plural
Nominative तपना
tápanā
तपने
tápane
तपनाः
tápanāḥ
Vocative तपने
tápane
तपने
tápane
तपनाः
tápanāḥ
Accusative तपनाम्
tápanām
तपने
tápane
तपनाः
tápanāḥ
Instrumental तपनया / तपना¹
tápanayā / tápanā¹
तपनाभ्याम्
tápanābhyām
तपनाभिः
tápanābhiḥ
Dative तपनायै
tápanāyai
तपनाभ्याम्
tápanābhyām
तपनाभ्यः
tápanābhyaḥ
Ablative तपनायाः / तपनायै²
tápanāyāḥ / tápanāyai²
तपनाभ्याम्
tápanābhyām
तपनाभ्यः
tápanābhyaḥ
Genitive तपनायाः / तपनायै²
tápanāyāḥ / tápanāyai²
तपनयोः
tápanayoḥ
तपनानाम्
tápanānām
Locative तपनायाम्
tápanāyām
तपनयोः
tápanayoḥ
तपनासु
tápanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तपन (tápana)
Singular Dual Plural
Nominative तपनम्
tápanam
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Vocative तपन
tápana
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Accusative तपनम्
tápanam
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Instrumental तपनेन
tápanena
तपनाभ्याम्
tápanābhyām
तपनैः / तपनेभिः¹
tápanaiḥ / tápanebhiḥ¹
Dative तपनाय
tápanāya
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Ablative तपनात्
tápanāt
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Genitive तपनस्य
tápanasya
तपनयोः
tápanayoḥ
तपनानाम्
tápanānām
Locative तपने
tápane
तपनयोः
tápanayoḥ
तपनेषु
tápaneṣu
Notes
  • ¹Vedic

Noun edit

तपन (tapaná) stemm (root तप्)

  1. the sun
  2. heat
  3. the hot season

Declension edit

Masculine a-stem declension of तपन (tápana)
Singular Dual Plural
Nominative तपनः
tápanaḥ
तपनौ / तपना¹
tápanau / tápanā¹
तपनाः / तपनासः¹
tápanāḥ / tápanāsaḥ¹
Vocative तपन
tápana
तपनौ / तपना¹
tápanau / tápanā¹
तपनाः / तपनासः¹
tápanāḥ / tápanāsaḥ¹
Accusative तपनम्
tápanam
तपनौ / तपना¹
tápanau / tápanā¹
तपनान्
tápanān
Instrumental तपनेन
tápanena
तपनाभ्याम्
tápanābhyām
तपनैः / तपनेभिः¹
tápanaiḥ / tápanebhiḥ¹
Dative तपनाय
tápanāya
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Ablative तपनात्
tápanāt
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Genitive तपनस्य
tápanasya
तपनयोः
tápanayoḥ
तपनानाम्
tápanānām
Locative तपने
tápane
तपनयोः
tápanayoḥ
तपनेषु
tápaneṣu
Notes
  • ¹Vedic

Noun edit

तपन (tapaná) stemn (root तप्)

  1. the being hot, burning, heat
  2. pining, grieving, mental distress

Declension edit

Neuter a-stem declension of तपन (tápana)
Singular Dual Plural
Nominative तपनम्
tápanam
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Vocative तपन
tápana
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Accusative तपनम्
tápanam
तपने
tápane
तपनानि / तपना¹
tápanāni / tápanā¹
Instrumental तपनेन
tápanena
तपनाभ्याम्
tápanābhyām
तपनैः / तपनेभिः¹
tápanaiḥ / tápanebhiḥ¹
Dative तपनाय
tápanāya
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Ablative तपनात्
tápanāt
तपनाभ्याम्
tápanābhyām
तपनेभ्यः
tápanebhyaḥ
Genitive तपनस्य
tápanasya
तपनयोः
tápanayoḥ
तपनानाम्
tápanānām
Locative तपने
tápane
तपनयोः
tápanayoḥ
तपनेषु
tápaneṣu
Notes
  • ¹Vedic

Descendants edit

References edit