Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *stastáHa, from Proto-Indo-Iranian *stastáHa, from Proto-Indo-European *ste-stóh₂-e, from *steh₂-.

Pronunciation edit

Verb edit

तस्थौ (tastháu) third-singular present indicative (root स्था, perfect)

  1. third-person singular perfect active of स्था (sthā)

Conjugation edit

Perfect: तस्थौ (tasthaú), तस्थे (tasthé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तस्थौ
tasthaú
तस्थतुः
tasthátuḥ
तस्थुः
tasthúḥ
तस्थे
tasthé
तस्थाते
tasthā́te
तस्थिरे
tasthiré
Second तस्थाथ / तस्थिथ¹
tasthā́tha / tasthithá¹
तस्थथुः
tastháthuḥ
तस्थ
tasthá
तस्थिषे
tasthiṣé
तस्थाथे
tasthā́the
तस्थिध्वे
tasthidhvé
First तस्थौ
tasthaú
तस्थिव
tasthivá
तस्थिम
tasthimá
तस्थे
tasthé
तस्थिवहे
tasthiváhe
तस्थिमहे
tasthimáhe
Participles
तस्थिवांस्
tasthivā́ṃs
तस्थान
tasthāná
Notes
  • ¹Later Sanskrit